Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্ত্ৱীশ্ৱৰস্তং নিধনস্য বন্ধনান্মোচযিৎৱা উদস্থাপযৎ যতঃ স মৃত্যুনা বদ্ধস্তিষ্ঠতীতি ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্ত্ৱীশ্ৱরস্তং নিধনস্য বন্ধনান্মোচযিৎৱা উদস্থাপযৎ যতঃ স মৃত্যুনা বদ্ধস্তিষ্ঠতীতি ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တွီၑွရသ္တံ နိဓနသျ ဗန္ဓနာန္မောစယိတွာ ဥဒသ္ထာပယတ် ယတး သ မၖတျုနာ ဗဒ္ဓသ္တိၐ္ဌတီတိ န သမ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:24
45 अन्तरसन्दर्भाः  

he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


tasmAd yeShAm uddeshe Ishvarasya kathA kathitA te yadIshvaragaNA uchyante dharmmagranthasyApyanyathA bhavituM na shakyaM,


te pratyetuM nAshankuvan tasmin yishayiyabhaviShyadvAdi punaravAdId,


yataH shmashAnAt sa utthApayitavya etasya dharmmapustakavachanasya bhAvaM te tadA voddhuM nAshankuvan|


he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


pashchAt taM jIvanasyAdhipatim ahata kintvIshvaraH shmashAnAt tam udasthApayata tatra vayaM sAkShiNa Asmahe|


ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


yaM yIshuM yUyaM krushe vedhitvAhata tam asmAkaM paitR^ika Ishvara utthApya


vastutaH prabhuM yIshuM yadi vadanena svIkaroShi, tatheshvarastaM shmashAnAd udasthApayad iti yadyantaHkaraNena vishvasiShi tarhi paritrANaM lapsyase|


yato jIvanto mR^itAshchetyubhayeShAM lokAnAM prabhutvaprAptyarthaM khrIShTo mR^ita utthitaH punarjIvitashcha|


yato.asmAkaM pApanAshArthaM samarpito.asmAkaM puNyaprAptyartha nchotthApito.abhavat yo.asmAkaM prabhu ryIshustasyotthApayitarIshvare


tato yathA pituH parAkrameNa shmashAnAt khrIShTa utthApitastathA vayamapi yat nUtanajIvina ivAcharAmastadarthaM majjanena tena sArddhaM mR^ityurUpe shmashAne saMsthApitAH|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


vaya ncheshvarasya mR^iShAsAkShiNo bhavAmaH, yataH khrIShTa stenotthApitaH iti sAkShyam asmAbhirIshvaramadhi dattaM kintu mR^itAnAmutthiti ryadi na bhavet tarhi sa tena notthApitaH|


idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|


shmashAne sthApitashcha tR^itIyadine shAstrAnusArAt punarutthApitaH|


yashcheshvaraH prabhumutthApitavAn sa svashaktyAsmAnapyutthApayiShyati|


prabhu ryIshu ryenotthApitaH sa yIshunAsmAnapyutthApayiShyati yuShmAbhiH sArddhaM svasamIpa upasthApayiShyati cha, vayam etat jAnImaH|


manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo.ahaM paulaH so.ahaM


yataH sa yasyAH shakteH prabalatAM khrIShTe prakAshayan mR^itagaNamadhyAt tam utthApitavAn,


majjane cha tena sArddhaM shmashAnaM prAptAH puna rmR^itAnAM madhyAt tasyotthApayiturIshvarasya shakteH phalaM yo vishvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|


mR^itagaNamadhyAchcha tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIshoH svargAd AgamanaM pratIkShitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn j nApayanti|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्