प्रेरिता 19:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script8 paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari8 पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 পৌলো ভজনভৱনং গৎৱা প্ৰাযেণ মাসত্ৰযম্ ঈশ্ৱৰস্য ৰাজ্যস্য ৱিচাৰং কৃৎৱা লোকান্ প্ৰৱৰ্ত্য সাহসেন কথামকথযৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 পৌলো ভজনভৱনং গৎৱা প্রাযেণ মাসত্রযম্ ঈশ্ৱরস্য রাজ্যস্য ৱিচারং কৃৎৱা লোকান্ প্রৱর্ত্য সাহসেন কথামকথযৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ပေါ်လော ဘဇနဘဝနံ ဂတွာ ပြာယေဏ မာသတြယမ် ဤၑွရသျ ရာဇျသျ ဝိစာရံ ကၖတွာ လောကာန် ပြဝရ္တျ သာဟသေန ကထာမကထယတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script8 paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|