Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 kintvetasya virodhasyottaraM yena dAtuM shaknum etAdR^ishasya kasyachit kAraNasyAbhAvAd adyatanaghaTanAheto rAjadrohiNAmivAsmAkam abhiyogo bhaviShyatIti sha NkA vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্ত্ৱেতস্য ৱিৰোধস্যোত্তৰং যেন দাতুং শক্নুম্ এতাদৃশস্য কস্যচিৎ কাৰণস্যাভাৱাদ্ অদ্যতনঘটনাহেতো ৰাজদ্ৰোহিণামিৱাস্মাকম্ অভিযোগো ভৱিষ্যতীতি শঙ্কা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্ত্ৱেতস্য ৱিরোধস্যোত্তরং যেন দাতুং শক্নুম্ এতাদৃশস্য কস্যচিৎ কারণস্যাভাৱাদ্ অদ্যতনঘটনাহেতো রাজদ্রোহিণামিৱাস্মাকম্ অভিযোগো ভৱিষ্যতীতি শঙ্কা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တွေတသျ ဝိရောဓသျောတ္တရံ ယေန ဒါတုံ ၑက္နုမ် ဧတာဒၖၑသျ ကသျစိတ် ကာရဏသျာဘာဝါဒ် အဒျတနဃဋနာဟေတော ရာဇဒြောဟိဏာမိဝါသ္မာကမ် အဘိယောဂေါ ဘဝိၐျတီတိ ၑင်္ကာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintvEtasya virOdhasyOttaraM yEna dAtuM zaknum EtAdRzasya kasyacit kAraNasyAbhAvAd adyatanaghaTanAhEtO rAjadrOhiNAmivAsmAkam abhiyOgO bhaviSyatIti zagkA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:40
10 अन्तरसन्दर्भाः  

kintu tairuktaM mahakAle na dharttavyaH, dhR^ite prajAnAM kalahena bhavituM shakyate|


prathamato ye sAkShiNo vAkyaprachArakAshchAsan te.asmAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


kintu yuShmAkaM kAchidaparA kathA yadi tiShThati tarhi niyamitAyAM sabhAyAM tasyA niShpatti rbhaviShyati|


itthaM kalahe nivR^itte sati paulaH shiShyagaNam AhUya visarjanaM prApya mAkidaniyAdeshaM prasthitavAn|


teShu taM hantumudyateेShu yirUshAlamnagare mahAnupadravo jAta iti vArttAyAM sahasrasenApateH karNagocharIbhUtAyAM satyAM sa tatkShaNAt sainyAni senApatigaNa ncha gR^ihItvA javenAgatavAn|


yo misarIyo janaH pUrvvaM virodhaM kR^itvA chatvAri sahasrANi ghAtakAn sa NginaH kR^itvA vipinaM gatavAn tvaM kiM saeva na bhavasi?


tadA phIlikSha etAM kathAM shrutvA tanmatasya visheShavR^ittAntaM vij nAtuM vichAraM sthagitaM kR^itvA kathitavAn luShiye sahasrasenApatau samAyAte sati yuShmAkaM vichAram ahaM niShpAdayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्