Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 etAdR^ishIM kathAM shrutvA te mahAkrodhAnvitAH santa uchchaiHkAraM kathitavanta iphiShIyAnAm arttimI devI mahatI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতাদৃশীং কথাং শ্ৰুৎৱা তে মহাক্ৰোধান্ৱিতাঃ সন্ত উচ্চৈঃকাৰং কথিতৱন্ত ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতাদৃশীং কথাং শ্রুৎৱা তে মহাক্রোধান্ৱিতাঃ সন্ত উচ্চৈঃকারং কথিতৱন্ত ইফিষীযানাম্ অর্ত্তিমী দেৱী মহতী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ တေ မဟာကြောဓာနွိတား သန္တ ဥစ္စဲးကာရံ ကထိတဝန္တ ဣဖိၐီယာနာမ် အရ္တ္တိမီ ဒေဝီ မဟတီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santa uccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:28
15 अन्तरसन्दर्भाः  

anantaraM herod jyotirvidbhirAtmAnaM prava nchitaM vij nAya bhR^ishaM chukopa; aparaM jyotirvvidbhyastena vinishchitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviShTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye chAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|


tata iphiShanagara upasthAya tatra tau visR^ijya svayaM bhajanabhvanaM pravishya yihUdIyaiH saha vichAritavAn|


tatkAraNamidaM, arttimIdevyA rUpyamandiranirmmANena sarvveShAM shilpinAM yatheShTalAbham ajanayat yo dImItriyanAmA nADIndhamaH


imAM kathAM shrutvA te manaHsu biddhAH santastaM prati dantagharShaNam akurvvan|


tasmAd Anandatu svargo hR^iShyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiShyati| yuvayoravatIrNo yat shaitAno .atIva kApanaH| alpo me samayo .astyetachchApi tenAvagamyate||


yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|


ta ekamantraNA bhaviShyanti svakIyashaktiprabhAvau pashave dAsyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्