Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yUyaM vishvasya pavitramAtmAnaM prAptA na vA? tataste pratyavadan pavitra AtmA dIyate ityasmAbhiH shrutamapi nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং ৱিশ্ৱস্য পৱিত্ৰমাত্মানং প্ৰাপ্তা ন ৱা? ততস্তে প্ৰত্যৱদন্ পৱিত্ৰ আত্মা দীযতে ইত্যস্মাভিঃ শ্ৰুতমপি নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং ৱিশ্ৱস্য পৱিত্রমাত্মানং প্রাপ্তা ন ৱা? ততস্তে প্রত্যৱদন্ পৱিত্র আত্মা দীযতে ইত্যস্মাভিঃ শ্রুতমপি নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ဝိၑွသျ ပဝိတြမာတ္မာနံ ပြာပ္တာ န ဝါ? တတသ္တေ ပြတျဝဒန် ပဝိတြ အာတ္မာ ဒီယတေ ဣတျသ္မာဘိး ၑြုတမပိ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:2
12 अन्तरसन्दर्भाः  

ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


pitarasyaitatkathAkathanakAle sarvveShAM shrotR^iNAmupari pavitra AtmAvArohat|


tAdR^ishIM kathAM shrutvA te prabho ryIshukhrIShTasya nAmnA majjitA abhavan|


IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|


yato yuShmAkaM mama cha vishvAsena vayam ubhaye yathA shAntiyuktA bhavAma iti kAraNAd


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्