Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 paulaH prativishrAmavAraM bhajanabhavanaM gatvA vichAraM kR^itvA yihUdIyAn anyadeshIyAMshcha pravR^ittiM grAhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পৌলঃ প্ৰতিৱিশ্ৰামৱাৰং ভজনভৱনং গৎৱা ৱিচাৰং কৃৎৱা যিহূদীযান্ অন্যদেশীযাংশ্চ প্ৰৱৃত্তিং গ্ৰাহিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পৌলঃ প্রতিৱিশ্রামৱারং ভজনভৱনং গৎৱা ৱিচারং কৃৎৱা যিহূদীযান্ অন্যদেশীযাংশ্চ প্রৱৃত্তিং গ্রাহিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပေါ်လး ပြတိဝိၑြာမဝါရံ ဘဇနဘဝနံ ဂတွာ ဝိစာရံ ကၖတွာ ယိဟူဒီယာန် အနျဒေၑီယာံၑ္စ ပြဝၖတ္တိံ ဂြာဟိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:4
18 अन्तरसन्दर्भाः  

tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|


atha sa svapAlanasthAnaM nAsaratpurametya vishrAmavAre svAchArAd bhajanagehaM pravishya paThitumuttasthau|


tadA yihUdIyAH parasparaM vakttumArebhire asyoddeshaM na prApsyAma etAdR^ishaM kiM sthAnaM yAsyati? bhinnadeshe vikIrNAnAM yihUdIyAnAM sannidhim eSha gatvA tAn upadekShyati kiM?


pashchAt tau pargIto yAtrAM kR^itvA pisidiyAdeshasya AntiyakhiyAnagaram upasthAya vishrAmavAre bhajanabhavanaM pravishya samupAvishatAM|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|


tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan|


tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMshcha haTTe cha yAn apashyat taiH saha pratidinaM vichAritavAn|


mAnuSha eSha vyavasthAya viruddham IshvarabhajanaM karttuM lokAn kupravR^ittiM grAhayatIti niveditavantaH|


tata iphiShanagara upasthAya tatra tau visR^ijya svayaM bhajanabhvanaM pravishya yihUdIyaiH saha vichAritavAn|


kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


tata AgrippaH paulam abhihitavAn tvaM pravR^ittiM janayitvA prAyeNa mAmapi khrIShTIyaM karoShi|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्