Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 sa shikShitaprabhumArgo manasodyogI cha san yohano majjanamAtraM j nAtvA yathArthatayA prabhoH kathAM kathayan samupAdishat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স শিক্ষিতপ্ৰভুমাৰ্গো মনসোদ্যোগী চ সন্ যোহনো মজ্জনমাত্ৰং জ্ঞাৎৱা যথাৰ্থতযা প্ৰভোঃ কথাং কথযন্ সমুপাদিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স শিক্ষিতপ্রভুমার্গো মনসোদ্যোগী চ সন্ যোহনো মজ্জনমাত্রং জ্ঞাৎৱা যথার্থতযা প্রভোঃ কথাং কথযন্ সমুপাদিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ၑိက္ၐိတပြဘုမာရ္ဂော မနသောဒျောဂီ စ သန် ယောဟနော မဇ္ဇနမာတြံ ဇ္ဉာတွာ ယထာရ္ထတယာ ပြဘေား ကထာံ ကထယန် သမုပါဒိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:25
27 अन्तरसन्दर्भाः  

"parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|" ityetat prAntare vAkyaM vadataH kasyachidravaH||


ta Agatya tamavadan, he guro bhavAn tathyabhAShI kasyApyanurodhaM na manyate, pakShapAta ncha na karoti, yathArthata IshvarIyaM mArgaM darshayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?


tadarthaM prathamamArabhya tAni sarvvANi j nAtvAhamapi anukramAt sarvvavR^ittAntAn tubhyaM lekhituM matimakArSham|


apara ncha sarvve lokAH karama nchAyinashcha tasya vAkyAni shrutvA yohanA majjanena majjitAH parameshvaraM nirdoShaM menire|


he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?


sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


eSha jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadeshakathAM nishamya taM svayoH samIpam AnIya shuddharUpeNeshvarasya kathAm abodhayatAm|


tadA sA.avadat tarhi yUyaM kena majjitA abhavata? te.akathayan yohano majjanena|


kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|


striyaM puruSha ncha tanmatagrAhiNaM yaM ka nchit pashyati tAn dhR^itvA baddhvA yirUshAlamam AnayatItyAshayena dammeShaknagarIyaM dharmmasamAjAn prati patraM yAchitavAn|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rochituM cheShTate|


yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्