Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 paulastatra punarbahudinAni nyavasat, tato bhrAtR^igaNAd visarjanaM prApya ki nchanavratanimittaM kiMkriyAnagare shiro muNDayitvA priskillAkkilAbhyAM sahito jalapathena suriyAdeshaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পৌলস্তত্ৰ পুনৰ্বহুদিনানি ন্যৱসৎ, ততো ভ্ৰাতৃগণাদ্ ৱিসৰ্জনং প্ৰাপ্য কিঞ্চনৱ্ৰতনিমিত্তং কিংক্ৰিযানগৰে শিৰো মুণ্ডযিৎৱা প্ৰিস্কিল্লাক্কিলাভ্যাং সহিতো জলপথেন সুৰিযাদেশং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পৌলস্তত্র পুনর্বহুদিনানি ন্যৱসৎ, ততো ভ্রাতৃগণাদ্ ৱিসর্জনং প্রাপ্য কিঞ্চনৱ্রতনিমিত্তং কিংক্রিযানগরে শিরো মুণ্ডযিৎৱা প্রিস্কিল্লাক্কিলাভ্যাং সহিতো জলপথেন সুরিযাদেশং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပေါ်လသ္တတြ ပုနရ္ဗဟုဒိနာနိ နျဝသတ်, တတော ဘြာတၖဂဏာဒ် ဝိသရ္ဇနံ ပြာပျ ကိဉ္စနဝြတနိမိတ္တံ ကိံကြိယာနဂရေ ၑိရော မုဏ္ဍယိတွာ ပြိသ္ကိလ္လာက္ကိလာဘျာံ သဟိတော ဇလပထေန သုရိယာဒေၑံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:18
17 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


tadA sa sarvvAn visR^ijya prArthayituM parvvataM gataH|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|


tasmin samaye klaudiyaH sarvvAn yihUdIyAn romAnagaraM vihAya gantum Aj nApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdeshAt ki nchitpUrvvam Agamat yaH pantadeshe jAta AkkilanAmA yihUdIyalokaH paulastaM sAkShAt prApya tayoH samIpamitavAn|


eSha jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadeshakathAM nishamya taM svayoH samIpam AnIya shuddharUpeNeshvarasya kathAm abodhayatAm|


pashchAt sa AkhAyAdeshaM gantuM matiM kR^itavAn, tadA tatratyaH shiShyagaNo yathA taM gR^ihlAti tadarthaM bhrAtR^igaNena samAshvasya patre likhite sati, ApallAstatropasthitaH san anugraheNa pratyayinAM bahUpakArAn akarot,


vrataM karttuM kR^itasa NkalpA ye.asmAMka chatvAro mAnavAH santi


tAn gR^ihItvA taiH sahitaH svaM shuchiM kuru tathA teShAM shiromuNDane yo vyayo bhavati taM tvaM dehi| tathA kR^ite tvadIyAchAre yA janashruti rjAyate sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusAreNevAcharasIti te bhotsante|


kupropadvIpaM dR^iShTvA taM savyadishi sthApayitvA suriyAdeshaM gatvA potasthadravyANyavarohayituM soranagare lAgitavantaH|


kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite.ahaM yuShmAn nivedayAmi,


yihUdIyAn yat pratipadye tadarthaM yihUdIyAnAM kR^ite yihUdIya_ivAbhavaM| ye cha vyavasthAyattAstAn yat pratipadye tadarthaM vyavasthAnAyatto yo.ahaM so.ahaM vyavasthAyattAnAM kR^ite vyavasthAyatta_ivAbhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्