Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 eSha yAson AtithyaM kR^itvA tAn gR^ihItavAn| yIshunAmaka eko rAjastIti kathayantaste kaisarasyAj nAviruddhaM karmma kurvvati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো ৰাজস্তীতি কথযন্তস্তে কৈসৰস্যাজ্ঞাৱিৰুদ্ধং কৰ্ম্ম কুৰ্ৱ্ৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এষ যাসোন্ আতিথ্যং কৃৎৱা তান্ গৃহীতৱান্| যীশুনামক একো রাজস্তীতি কথযন্তস্তে কৈসরস্যাজ্ঞাৱিরুদ্ধং কর্ম্ম কুর্ৱ্ৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧၐ ယာသောန် အာတိထျံ ကၖတွာ တာန် ဂၖဟီတဝါန်၊ ယီၑုနာမက ဧကော ရာဇသ္တီတိ ကထယန္တသ္တေ ကဲသရသျာဇ္ဉာဝိရုဒ္ဓံ ကရ္မ္မ ကုရွွတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:7
12 अन्तरसन्दर्भाः  

tataH paraM te gachChanta ekaM grAmaM pravivishuH; tadA marthAnAmA strI svagR^ihe tasyAtithyaM chakAra|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


tadArabhya pIlAtastaM mochayituM cheShTitavAn kintu yihUdIyA ruvanto vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yo janaH svaM rAjAnaM vakti saeva kaimarasya viruddhAM kathAM kathayati|


ime yihUdIyalokAH santopi tadeva shikShayitvA nagare.asmAkam atIva kalahaM kurvvanti,


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


teShAM kathAmimAM shrutvA lokanivaho nagarAdhipatayashcha samudvignA abhavan|


tadvad yA rAhabnAmikA vArA NganA chArAn anugR^ihyApareNa mArgeNa visasarja sApi kiM karmmabhyo na sapuNyIkR^itA?


itthaM nirbbodhamAnuShANAm aj nAnatvaM yat sadAchAribhi ryuShmAbhi rniruttarIkriyate tad IshvarasyAbhimataM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्