Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 teShAmuddesham aprApya cha yAsonaM katipayAn bhrAtR^iMshcha dhR^itvA nagarAdhipatInAM nikaTamAnIya prochchaiH kathitavanto ye manuShyA jagadudvATitavantaste .atrApyupasthitAH santi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেষামুদ্দেশম্ অপ্ৰাপ্য চ যাসোনং কতিপযান্ ভ্ৰাতৃংশ্চ ধৃৎৱা নগৰাধিপতীনাং নিকটমানীয প্ৰোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্ৰাপ্যুপস্থিতাঃ সন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেষামুদ্দেশম্ অপ্রাপ্য চ যাসোনং কতিপযান্ ভ্রাতৃংশ্চ ধৃৎৱা নগরাধিপতীনাং নিকটমানীয প্রোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্রাপ্যুপস্থিতাঃ সন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေၐာမုဒ္ဒေၑမ် အပြာပျ စ ယာသောနံ ကတိပယာန် ဘြာတၖံၑ္စ ဓၖတွာ နဂရာဓိပတီနာံ နိကဋမာနီယ ပြောစ္စဲး ကထိတဝန္တော ယေ မနုၐျာ ဇဂဒုဒွါဋိတဝန္တသ္တေ 'တြာပျုပသ္ထိတား သန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:6
18 अन्तरसन्दर्भाः  

aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|


tataste punaH sAhamino bhUtvAvadan, eSha gAlIla etatsthAnaparyyante sarvvasmin yihUdAdeshe sarvvAllokAnupadishya kupravR^ittiM grAhItavAn|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tataH paraM bhrAtR^igaNo rajanyAM paulasIlau shIghraM birayAnagaraM preShitavAn tau tatropasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


ataeva tasmAt sthAnAt samudreNa yAntIti darshayitvA bhrAtaraH kShipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्