Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 tadA shmashAnAd utthAnasya kathAM shrutvA kechid upAhaman, kechidavadan enAM kathAM punarapi tvattaH shroShyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্ৰুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনৰপি ৎৱত্তঃ শ্ৰোষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা শ্মশানাদ্ উত্থানস্য কথাং শ্রুৎৱা কেচিদ্ উপাহমন্, কেচিদৱদন্ এনাং কথাং পুনরপি ৎৱত্তঃ শ্রোষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ၑ္မၑာနာဒ် ဥတ္ထာနသျ ကထာံ ၑြုတွာ ကေစိဒ် ဥပါဟမန်, ကေစိဒဝဒန် ဧနာံ ကထာံ ပုနရပိ တွတ္တး ၑြောၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:32
23 अन्तरसन्दर्भाः  

kintu te sarvva ekaikaM ChalaM kR^itvA kShamAM prArthayA nchakrire| prathamo janaH kathayAmAsa, kShetramekaM krItavAnahaM tadeva draShTuM mayA gantavyam, ataeva mAM kShantuM taM nivedaya|


tadA yai ryIshurdhR^itaste tamupahasya praharttumArebhire|


herod tasya senAgaNashcha tamavaj nAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


tadanyaH senAgaNA etya tasmai amlarasaM datvA parihasya provAcha,


yeyaM kathA bhaviShyadvAdinAM grantheShu likhitAste sAvadhAnA bhavata sa kathA yathA yuShmAn prati na ghaTate|


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


apare kechit parihasya kathitavanta ete navInadrAkShArasena mattA abhavan|


paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|


sveShAM mate tathA paulo yaM sajIvaM vadati tasmin yIshunAmani mR^itajane cha tasya viruddhaM kathitavantaH|


Ishvaro mR^itAn utthApayiShyatIti vAkyaM yuShmAkaM nikaTe.asambhavaM kuto bhavet?


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


tenoktametat, saMshroShyAmi shubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariShyAmi paritrANadine tava| pashyatAyaM shubhakAlaH pashyatedaM trANadinaM|


ato hetorasmAbhirapi tasyApamAnaM sahamAnaiH shibirAd bahistasya samIpaM gantavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्