Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 phalataH khrIShTena duHkhabhogaH karttavyaH shmashAnadutthAna ncha karttavyaM yuShmAkaM sannidhau yasya yIshoH prastAvaM karomi sa IshvareNAbhiShiktaH sa etAH kathAH prakAshya pramANaM datvA sthirIkR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ফলতঃ খ্ৰীষ্টেন দুঃখভোগঃ কৰ্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কৰ্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্ৰস্তাৱং কৰোমি স ঈশ্ৱৰেণাভিষিক্তঃ স এতাঃ কথাঃ প্ৰকাশ্য প্ৰমাণং দৎৱা স্থিৰীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ফলতঃ খ্রীষ্টেন দুঃখভোগঃ কর্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কর্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্রস্তাৱং করোমি স ঈশ্ৱরেণাভিষিক্তঃ স এতাঃ কথাঃ প্রকাশ্য প্রমাণং দৎৱা স্থিরীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဖလတး ခြီၐ္ဋေန ဒုးခဘောဂး ကရ္တ္တဝျး ၑ္မၑာနဒုတ္ထာနဉ္စ ကရ္တ္တဝျံ ယုၐ္မာကံ သန္နိဓော် ယသျ ယီၑေား ပြသ္တာဝံ ကရောမိ သ ဤၑွရေဏာဘိၐိက္တး သ ဧတား ကထား ပြကာၑျ ပြမာဏံ ဒတွာ သ္ထိရီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:3
16 अन्तरसन्दर्भाः  

tatastau mithobhidhAtum Arabdhavantau gamanakAle yadA kathAmakathayat shAstrArtha nchabodhayat tadAvayo rbuddhiH kiM na prAjvalat?


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


khrIShTenetthaM mR^itiyAtanA bhoktavyA tR^itIyadine cha shmashAnAdutthAtavya ncheti lipirasti;


yataH shmashAnAt sa utthApayitavya etasya dharmmapustakavachanasya bhAvaM te tadA voddhuM nAshankuvan|


anantaraM teShAM sabhAM kR^itvA ityAj nApayat, yUyaM yirUshAlamo.anyatra gamanamakR^itvA yastin pitrA NgIkR^ite mama vadanAt kathA ashR^iNuta tatprAptim apekShya tiShThata|


phalato yIshurabhiShiktastrAteti shAstrapramANaM datvA prakAsharUpeNa pratipannaM kR^itvA yihUdIyAn niruttarAn kR^itavAn|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


kintu shaulaH kramasha utsAhavAn bhUtvA yIshurIshvareNAbhiShikto jana etasmin pramANaM datvA dammeShak-nivAsiyihUdIyalokAn niruttarAn akarot|


he nirbbodhA gAlAtilokAH, yuShmAkaM madhye krushe hata iva yIshuH khrIShTo yuShmAkaM samakShaM prakAshita AsIt ato yUyaM yathA satyaM vAkyaM na gR^ihlItha tathA kenAmuhyata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्