Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yataH paryyaTanakAle yuShmAkaM pUjanIyAni pashyan ‘avij nAteshvarAya` etallipiyuktAM yaj navedImekAM dR^iShTavAn; ato na viditvA yaM pUjayadhve tasyaiva tatvaM yuShmAn prati prachArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতঃ পৰ্য্যটনকালে যুষ্মাকং পূজনীযানি পশ্যন্ ‘অৱিজ্ঞাতেশ্ৱৰায’ এতল্লিপিযুক্তাং যজ্ঞৱেদীমেকাং দৃষ্টৱান্; অতো ন ৱিদিৎৱা যং পূজযধ্ৱে তস্যৈৱ তৎৱং যুষ্মান্ প্ৰতি প্ৰচাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতঃ পর্য্যটনকালে যুষ্মাকং পূজনীযানি পশ্যন্ ‘অৱিজ্ঞাতেশ্ৱরায’ এতল্লিপিযুক্তাং যজ্ঞৱেদীমেকাং দৃষ্টৱান্; অতো ন ৱিদিৎৱা যং পূজযধ্ৱে তস্যৈৱ তৎৱং যুষ্মান্ প্রতি প্রচারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတး ပရျျဋနကာလေ ယုၐ္မာကံ ပူဇနီယာနိ ပၑျန် ‘အဝိဇ္ဉာတေၑွရာယ’ ဧတလ္လိပိယုက္တာံ ယဇ္ဉဝေဒီမေကာံ ဒၖၐ္ဋဝါန်; အတော န ဝိဒိတွာ ယံ ပူဇယဓွေ တသျဲဝ တတွံ ယုၐ္မာန် ပြတိ ပြစာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:23
19 अन्तरसन्दर्भाः  

kintu teShAM mano matto vidUraeva tiShThati| shikShayanto vidhIn nrAj nA bhajante mAM mudhaiva te|


he yathArthika pita rjagato lokaistvayyaj nAtepi tvAmahaM jAne tvaM mAM preritavAn itIme shiShyA jAnanti|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


yUyaM yaM bhajadhve taM na jAnItha, kintu vayaM yaM bhajAmahe taM jAnImahe, yato yihUdIyalokAnAM madhyAt paritrANaM jAyate|


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


te sveShAM manaHsvIshvarAya sthAnaM dAtum anichChukAstato hetorIshvarastAn prati duShTamanaskatvam avihitakriyatva ncha dattavAn|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


svarge pR^ithivyAM vA yadyapi keShuchid Ishvara iti nAmAropyate tAdR^ishAshcha bahava IshvarA bahavashcha prabhavo vidyante


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


yashcha jano vipakShatAM kurvvan sarvvasmAd devAt pUjanIyavastushchonnaMsyate svam Ishvaramiva darshayan Ishvaravad Ishvarasya mandira upavekShyati cha tena vinAshapAtreNa pApapuruSheNodetavyaM|


anAdirakShayo.adR^ishyo rAjA yo.advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्