Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yAmimAm asambhavakathAm asmAkaM karNagocharIkR^itavAn asyA bhAvArthaH ka iti vayaM j nAtum ichChAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যামিমাম্ অসম্ভৱকথাম্ অস্মাকং কৰ্ণগোচৰীকৃতৱান্ অস্যা ভাৱাৰ্থঃ ক ইতি ৱযং জ্ঞাতুম্ ইচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যামিমাম্ অসম্ভৱকথাম্ অস্মাকং কর্ণগোচরীকৃতৱান্ অস্যা ভাৱার্থঃ ক ইতি ৱযং জ্ঞাতুম্ ইচ্ছামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယာမိမာမ် အသမ္ဘဝကထာမ် အသ္မာကံ ကရ္ဏဂေါစရီကၖတဝါန် အသျာ ဘာဝါရ္ထး က ဣတိ ဝယံ ဇ္ဉာတုမ် ဣစ္ဆာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:20
15 अन्तरसन्दर्भाः  

tadA shmashAnAdutthAnasya kobhiprAya iti vichAryya te tadvAkyaM sveShu gopAyA nchakrire|


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


tataH paraM yad darshanaM prAptavAn tasya ko bhAva ityatra pitaro manasA sandegdhi, etasmin samaye karNIliyasya te preShitA manuShyA dvArasya sannidhAvupasthAya,


te tam areyapAganAma vichArasthAnam AnIya prAvochan idaM yannavInaM mataM tvaM prAchIkasha idaM kIdR^ishaM etad asmAn shrAvaya;


tadAthInInivAsinastannagarapravAsinashcha kevalaM kasyAshchana navInakathAyAH shravaNena prachAraNena cha kAlam ayApayan|


itthaM te sarvvaeva vismayApannAH sandigdhachittAH santaH parasparamUchuH, asya ko bhAvaH?


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuShmAbhi rdurgamyAH|


yUyaM taiH saha tasmin sarvvanAshapa Nke majjituM na dhAvatha, ityanenAshcharyyaM vij nAya te yuShmAn nindanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्