Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্ত্ৱিপিকূৰীযমতগ্ৰহিণঃ স্তোযিকীযমতগ্ৰাহিণশ্চ কিযন্তো জনাস্তেন সাৰ্দ্ধং ৱ্যৱদন্ত| তত্ৰ কেচিদ্ অকথযন্ এষ ৱাচালঃ কিং ৱক্তুম্ ইচ্ছতি? অপৰে কেচিদ্ এষ জনঃ কেষাঞ্চিদ্ ৱিদেশীযদেৱানাং প্ৰচাৰক ইত্যনুমীযতে যতঃ স যীশুম্ উত্থিতিঞ্চ প্ৰচাৰযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্ত্ৱিপিকূরীযমতগ্রহিণঃ স্তোযিকীযমতগ্রাহিণশ্চ কিযন্তো জনাস্তেন সার্দ্ধং ৱ্যৱদন্ত| তত্র কেচিদ্ অকথযন্ এষ ৱাচালঃ কিং ৱক্তুম্ ইচ্ছতি? অপরে কেচিদ্ এষ জনঃ কেষাঞ্চিদ্ ৱিদেশীযদেৱানাং প্রচারক ইত্যনুমীযতে যতঃ স যীশুম্ উত্থিতিঞ্চ প্রচারযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တွိပိကူရီယမတဂြဟိဏး သ္တောယိကီယမတဂြာဟိဏၑ္စ ကိယန္တော ဇနာသ္တေန သာရ္ဒ္ဓံ ဝျဝဒန္တ၊ တတြ ကေစိဒ် အကထယန် ဧၐ ဝါစာလး ကိံ ဝက္တုမ် ဣစ္ဆတိ? အပရေ ကေစိဒ် ဧၐ ဇနး ကေၐာဉ္စိဒ် ဝိဒေၑီယဒေဝါနာံ ပြစာရက ဣတျနုမီယတေ ယတး သ ယီၑုမ် ဥတ္ထိတိဉ္စ ပြစာရယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:18
16 अन्तरसन्दर्भाः  

anantaraM sa shiShyasamIpametya teShAM chatuHpArshve taiH saha bahujanAn vivadamAnAn adhyApakAMshcha dR^iShTavAn;


itthaM kathAkathanAd adhyApakAH phirUshinashcha satarkAH


bhaviShyadvAdigaNo mUsAshcha bhAvikAryyasya yadidaM pramANam adaduretad vinAnyAM kathAM na kathayitvA IshvarAd anugrahaM labdhvA mahatAM kShudrANA ncha sarvveShAM samIpe pramANaM dattvAdya yAvat tiShThAmi|


tayor upadeshakaraNe khrIShTasyotthAnam upalakShya sarvveShAM mR^itAnAm utthAnaprastAve cha vyagrAH santastAvupAgaman|


tataH paraM pratidinaM mandire gR^ihe gR^ihe chAvishrAmam upadishya yIshukhrIShTasya susaMvAdaM prachAritavantaH|


tena libarttinIyanAmnA vikhyAtasa Nghasya katipayajanAH kurINIyasikandarIya-kilikIyAshIyAdeshIyAH kiyanto janAshchotthAya stiphAnena sArddhaM vyavadanta|


kopi svaM na va nchayatAM| yuShmAkaM kashchana chedihalokasya j nAnena j nAnavAnahamiti budhyate tarhi sa yat j nAnI bhavet tadarthaM mUDho bhavatu|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्