Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 paula AthInInagare tAvapekShya tiShThan tannagaraM pratimAbhiH paripUrNaM dR^iShTvA santaptahR^idayo .abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পৌল আথীনীনগৰে তাৱপেক্ষ্য তিষ্ঠন্ তন্নগৰং প্ৰতিমাভিঃ পৰিপূৰ্ণং দৃষ্ট্ৱা সন্তপ্তহৃদযো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পৌল আথীনীনগরে তাৱপেক্ষ্য তিষ্ঠন্ তন্নগরং প্রতিমাভিঃ পরিপূর্ণং দৃষ্ট্ৱা সন্তপ্তহৃদযো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပေါ်လ အာထီနီနဂရေ တာဝပေက္ၐျ တိၐ္ဌန် တန္နဂရံ ပြတိမာဘိး ပရိပူရ္ဏံ ဒၖၐ္ဋွာ သန္တပ္တဟၖဒယော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:16
20 अन्तरसन्दर्भाः  

tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


tadanantaraM yihUdiyAnAM nistArotsave nikaTamAgate yIshu ryirUshAlam nagaram AgachChat|


tataH paraM paulasya mArgadarshakAstam AthInInagara upasthApayan pashchAd yuvAM tUrNam etat sthAnaM AgamiShyathaH sIlatImathiyau pratImAm Aj nAM prApya te pratyAgatAH|


tadAthInInivAsinastannagarapravAsinashcha kevalaM kasyAshchana navInakathAyAH shravaNena prachAraNena cha kAlam ayApayan|


yataH paryyaTanakAle yuShmAkaM pUjanIyAni pashyan ‘avij nAteshvarAya` etallipiyuktAM yaj navedImekAM dR^iShTavAn; ato na viditvA yaM pUjayadhve tasyaiva tatvaM yuShmAn prati prachArayAmi|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


pashyata sAmpratam AtmanAkR^iShTaH san yirUshAlamnagare yAtrAM karomi, tatra mAmprati yadyad ghaTiShyate tAnyahaM na jAnAmi;


ato.ahaM yadA sandehaM punaH soDhuM nAshaknuvaM tadAnIm AthInInagara ekAkI sthAtuM nishchitya


kintu taiH kutsitavyabhichAribhi rduShTAtmabhiH kliShTaM dhArmmikaM loTaM rakShitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्