Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 paulasIlau AmphipalyApalloniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamekam Aste tatra thiShalanIkInagara upasthitau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৌলসীলৌ আম্ফিপল্যাপল্লোনিযানগৰাভ্যাং গৎৱা যত্ৰ যিহূদীযানাং ভজনভৱনমেকম্ আস্তে তত্ৰ থিষলনীকীনগৰ উপস্থিতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৌলসীলৌ আম্ফিপল্যাপল্লোনিযানগরাভ্যাং গৎৱা যত্র যিহূদীযানাং ভজনভৱনমেকম্ আস্তে তত্র থিষলনীকীনগর উপস্থিতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပေါ်လသီလော် အာမ္ဖိပလျာပလ္လောနိယာနဂရာဘျာံ ဂတွာ ယတြ ယိဟူဒီယာနာံ ဘဇနဘဝနမေကမ် အာသ္တေ တတြ ထိၐလနီကီနဂရ ဥပသ္ထိတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagara upasthitau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:1
13 अन्तरसन्दर्भाः  

tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|


yataH pUrvvakAlato mUsAvyavasthAprachAriNo lokA nagare nagare santi prativishrAmavAra ncha bhajanabhavane tasyAH pATho bhavati|


vishrAmavAre nagarAd bahi rgatvA nadItaTe yatra prArthanAchAra AsIt tatropavishya samAgatA nArIH prati kathAM prAchArayAma|


tataH paraM bhrAtR^igaNo rajanyAM paulasIlau shIghraM birayAnagaraM preShitavAn tau tatropasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan|


kintu birayAnagare pauleneshvarIyA kathA prachAryyata iti thiShalanIkIsthA yihUdIyA j nAtvA tatsthAnamapyAgatya lokAnAM kupravR^ittim ajanayan|


birayAnagarIyasopAtraH thiShalanIkIyAristArkhasikundau darbbonagarIyagAyatImathiyau AshiyAdeshIyatukhikatraphimau cha tena sArddhaM AshiyAdeshaM yAvad gatavantaH|


vayam AdrAmuttIyaM potamekam Aruhya AshiyAdeshasya taTasamIpena yAtuM matiM kR^itvA la Ngaram utthApya potam amochayAma; mAkidaniyAdeshasthathiShalanIkInivAsyAristArkhanAmA kashchid jano.asmAbhiH sArddham AsIt|


yato yuShmAbhi rmama prayojanAya thiShalanIkInagaramapi mAM prati punaH punardAnaM preShitaM|


paulaH silvAnastImathiyashcha piturIshvarasya prabho ryIshukhrIShTasya chAshrayaM prAptA thiShalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn pratyanugrahaM shAnti ncha kriyAstAM|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्