Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tathA rAtrestasminneva daNDe sa tau gR^ihItvA tayoH prahArANAM kShatAni prakShAlitavAn tataH sa svayaM tasya sarvve parijanAshcha majjitA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तथा रात्रेस्तस्मिन्नेव दण्डे स तौ गृहीत्वा तयोः प्रहाराणां क्षतानि प्रक्षालितवान् ततः स स्वयं तस्य सर्व्वे परिजनाश्च मज्जिता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তথা ৰাত্ৰেস্তস্মিন্নেৱ দণ্ডে স তৌ গৃহীৎৱা তযোঃ প্ৰহাৰাণাং ক্ষতানি প্ৰক্ষালিতৱান্ ততঃ স স্ৱযং তস্য সৰ্ৱ্ৱে পৰিজনাশ্চ মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তথা রাত্রেস্তস্মিন্নেৱ দণ্ডে স তৌ গৃহীৎৱা তযোঃ প্রহারাণাং ক্ষতানি প্রক্ষালিতৱান্ ততঃ স স্ৱযং তস্য সর্ৱ্ৱে পরিজনাশ্চ মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တထာ ရာတြေသ္တသ္မိန္နေဝ ဒဏ္ဍေ သ တော် ဂၖဟီတွာ တယေား ပြဟာရာဏာံ က္ၐတာနိ ပြက္ၐာလိတဝါန် တတး သ သွယံ တသျ သရွွေ ပရိဇနာၑ္စ မဇ္ဇိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tathA rAtrEstasminnEva daNPE sa tau gRhItvA tayOH prahArANAM kSatAni prakSAlitavAn tataH sa svayaM tasya sarvvE parijanAzca majjitA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:33
14 अन्तरसन्दर्भाः  

svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


tadA yIshustamuktavAn ayamapi ibrAhImaH santAno.ataH kAraNAd adyAsya gR^ihe trANamupasthitaM|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


aparaM te tau bahu prahAryya tvametau kArAM nItvA sAvadhAnaM rakShayeti kArArakShakam Adishan|


atha nishIthasamaye paulasIlAvIshvaramuddishya prAthanAM gAna ncha kR^itavantau, kArAsthitA lokAshcha tadashR^iNvan


tasmai tasya gR^ihasthitasarvvalokebhyashcha prabhoH kathAM kathitavantau|


aparaM stiphAnasya parijanA mayA majjitAstadanyaH kashchid yanmayA majjitastadahaM na vedmi|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्