Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 paulastaM svasa NginaM karttuM matiM kR^itvA taM gR^ihItvA taddeshanivAsinAM yihUdIyAnAm anurodhAt tasya tvakChedaM kR^itavAn yatastasya pitA bhinnadeshIyaloka iti sarvvairaj nAyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পৌলস্তং স্ৱসঙ্গিনং কৰ্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুৰোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সৰ্ৱ্ৱৈৰজ্ঞাযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পৌলস্তং স্ৱসঙ্গিনং কর্ত্তুং মতিং কৃৎৱা তং গৃহীৎৱা তদ্দেশনিৱাসিনাং যিহূদীযানাম্ অনুরোধাৎ তস্য ৎৱক্ছেদং কৃতৱান্ যতস্তস্য পিতা ভিন্নদেশীযলোক ইতি সর্ৱ্ৱৈরজ্ঞাযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပေါ်လသ္တံ သွသင်္ဂိနံ ကရ္တ္တုံ မတိံ ကၖတွာ တံ ဂၖဟီတွာ တဒ္ဒေၑနိဝါသိနာံ ယိဟူဒီယာနာမ် အနုရောဓာတ် တသျ တွက္ဆေဒံ ကၖတဝါန် ယတသ္တသျ ပိတာ ဘိန္နဒေၑီယလောက ဣတိ သရွွဲရဇ္ဉာယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvA taddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:3
10 अन्तरसन्दर्भाः  

devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|


tena mArkanAmnA vikhyAtaM yohanaM sa NginaM karttuM barNabbA matimakarot,


kintu paulaH sIlaM manonItaM kR^itvA bhrAtR^ibhirIshvarAnugrahe samarpitaH san prasthAya


tvakChedaH sAro nahi tadvadatvakChedo.api sAro nahi kintvIshvarasyAj nAnAM pAlanameva|


yihUdIyAn yat pratipadye tadarthaM yihUdIyAnAM kR^ite yihUdIya_ivAbhavaM| ye cha vyavasthAyattAstAn yat pratipadye tadarthaM vyavasthAnAyatto yo.ahaM so.ahaM vyavasthAyattAnAM kR^ite vyavasthAyatta_ivAbhavaM|


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


yatashChinnatvachAM madhye preritatvakarmmaNe yasya yA shaktiH pitaramAshritavatI tasyaiva sA shakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAshritavatI|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


kintu tasya parIkShitatvaM yuShmAbhi rj nAyate yataH putro yAdR^ik pituH sahakArI bhavati tathaiva susaMvAdasya paricharyyAyAM sa mama sahakArI jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्