Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 aparaM te tau bahu prahAryya tvametau kArAM nItvA sAvadhAnaM rakShayeti kArArakShakam Adishan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं ते तौ बहु प्रहार्य्य त्वमेतौ कारां नीत्वा सावधानं रक्षयेति कारारक्षकम् आदिशन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং তে তৌ বহু প্ৰহাৰ্য্য ৎৱমেতৌ কাৰাং নীৎৱা সাৱধানং ৰক্ষযেতি কাৰাৰক্ষকম্ আদিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং তে তৌ বহু প্রহার্য্য ৎৱমেতৌ কারাং নীৎৱা সাৱধানং রক্ষযেতি কারারক্ষকম্ আদিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ တေ တော် ဗဟု ပြဟာရျျ တွမေတော် ကာရာံ နီတွာ သာဝဓာနံ ရက္ၐယေတိ ကာရာရက္ၐကမ် အာဒိၑန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM tE tau bahu prahAryya tvamEtau kArAM nItvA sAvadhAnaM rakSayEti kArArakSakam Adizan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:23
21 अन्तरसन्दर्भाः  

asau parakareShvarpayitA pUrvvaM tAn itthaM sa NketayAmAsa, yamahaM chumbiShye, so.asau manujaH,saeva yuShmAbhi rdhAryyatAM|


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|


tataH pitaro niHshabdaM sthAtuM tAn prati hastena sa NketaM kR^itvA parameshvaro yena prakAreNa taM kArAyA uddhR^ityAnItavAn tasya vR^ittAntaM tAnaj nApayat, yUyaM gatvA yAkubaM bhrAtR^igaNa ncha vArttAmetAM vadatetyuktA sthAnAntaraM prasthitavAn|


tadA kiNvashUnyapUpotsavasamaya upAtiShTat; ata utsave gate sati lokAnAM samakShaM taM bahirAneyyAmIti manasi sthirIkR^itya sa taM dhArayitvA rakShNArtham yeShAm ekaikasaMghe chatvAro janAH santi teShAM chaturNAM rakShakasaMghAnAM samIpe taM samarpya kArAyAM sthApitavAn|


ataeva kArArakShako nidrAto jAgaritvA kArAyA dvArANi muktAni dR^iShTvA bandilokAH palAyitA ityanumAya koShAt kha NgaM bahiH kR^itvAtmaghAtaM karttum udyataH|


tataH kArArakShakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM shAsakA lokAna preShitavanta idAnIM yuvAM bahi rbhUtvA kushalena pratiShThetAM|


mahAkrodhAntvitAH santaH preritAn dhR^itvA nIchalokAnAM kArAyAM baddhvA sthApitavantaH|


vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakShakAMshcha dvArasya bahirdaNDAyamAnAn adarshAma eva kintu dvAraM mochayitvA tanmadhye kamapi draShTuM na prAptAH|


kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|


striyaM puruSha ncha tanmatagrAhiNaM yaM ka nchit pashyati tAn dhR^itvA baddhvA yirUshAlamam AnayatItyAshayena dammeShaknagarIyaM dharmmasamAjAn prati patraM yAchitavAn|


te kiM khrIShTasya parichArakAH? ahaM tebhyo.api tasya mahAparichArakaH; kintu nirbbodha iva bhAShe, tebhyo.apyahaM bahuparishrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAshasaMshaye cha patitavAn|


ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so.ahaM paulo bravImi|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


idAnIM yIshukhrIShTasya bandidAsashchaivambhUto yaH paulaH so.ahaM tvAM vinetuM varaM manye|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्