Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 iti kathite sati lokanivahastayoH prAtikUlyenodatiShThat tathA shAsakAstayo rvastrANi ChitvA vetrAghAtaM karttum Aj nApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इति कथिते सति लोकनिवहस्तयोः प्रातिकूल्येनोदतिष्ठत् तथा शासकास्तयो र्वस्त्राणि छित्वा वेत्राघातं कर्त्तुम् आज्ञापयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্ৰাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো ৰ্ৱস্ত্ৰাণি ছিৎৱা ৱেত্ৰাঘাতং কৰ্ত্তুম্ আজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি কথিতে সতি লোকনিৱহস্তযোঃ প্রাতিকূল্যেনোদতিষ্ঠৎ তথা শাসকাস্তযো র্ৱস্ত্রাণি ছিৎৱা ৱেত্রাঘাতং কর্ত্তুম্ আজ্ঞাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ကထိတေ သတိ လောကနိဝဟသ္တယေား ပြာတိကူလျေနောဒတိၐ္ဌတ် တထာ ၑာသကာသ္တယော ရွသ္တြာဏိ ဆိတွာ ဝေတြာဃာတံ ကရ္တ္တုမ် အာဇ္ဉာပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti kathitE sati lOkanivahastayOH prAtikUlyEnOdatiSThat tathA zAsakAstayO rvastrANi chitvA vEtrAghAtaM karttum AjnjApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:22
15 अन्तरसन्दर्भाः  

nR^ibhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiShyadhve teShAM bhajanagehe prahAriShyadhve|


tataH sa teShAM samIpe barabbAM mochayAmAsa yIshuntu kaShAbhirAhatya krushena vedhituM samarpayAmAsa|


yadA lokA yuShmAn bhajanagehaM vichArakartR^irAjyakartR^iNAM sammukha ncha neShyanti tadA kena prakAreNa kimuttaraM vadiShyatha kiM kathayiShyatha chetyatra mA chintayata;


kintu paulastAn avadat romilokayorAvayoH kamapi doSham na nishchitya sarvveShAM samakSham AvAM kashayA tADayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakShyanti? tanna bhaviShyati, svayamAgatyAvAM bahiH kR^itvA nayantu|


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


tadA tasya mantraNAM svIkR^itya te preritAn AhUya prahR^itya yIsho rnAmnA kAmapi kathAM kathayituM niShidhya vyasarjan|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्