Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sa jano lustrA-ikaniyanagarasthAnAM bhrAtR^iNAM samIpepi sukhyAtimAn AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स जनो लुस्त्रा-इकनियनगरस्थानां भ्रातृणां समीपेपि सुख्यातिमान् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স জনো লুস্ত্ৰা-ইকনিযনগৰস্থানাং ভ্ৰাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স জনো লুস্ত্রা-ইকনিযনগরস্থানাং ভ্রাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဇနော လုသ္တြာ-ဣကနိယနဂရသ္ထာနာံ ဘြာတၖဏာံ သမီပေပိ သုချာတိမာန် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpi sukhyAtimAn AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:2
14 अन्तरसन्दर्भाः  

tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


ataH kAraNAt tau nijapadadhUlIsteShAM prAtikUlyena pAtayitveेkaniyaM nagaraM gatau|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|


tatra susaMvAdaM prachAryya bahulokAn shiShyAn kR^itvA tau lustrAm ikaniyam AntiyakhiyA ncha parAvR^itya gatau|


tau tadvArttAM prApya palAyitvA lukAyaniyAdeshasyAntarvvarttilustrAdarbbo


tatastau kArAyA nirgatya ludiyAyA gR^ihaM gatavantau tatra bhrAtR^igaNaM sAkShAtkR^itya tAn sAntvayitvA tasmAt sthAnAt prasthitau|


ato he bhrAtR^igaNa vayam etatkarmmaNo bhAraM yebhyo dAtuM shaknuma etAdR^ishAn sukhyAtyApannAn pavitreNAtmanA j nAnena cha pUrNAn sapprajanAn yUyaM sveShAM madhye manonItAn kuruta,


kintu tasya parIkShitatvaM yuShmAbhi rj nAyate yataH putro yAdR^ik pituH sahakArI bhavati tathaiva susaMvAdasya paricharyyAyAM sa mama sahakArI jAtaH|


yachcha nindAyAM shayatAnasya jAle cha na patet tadarthaM tena bahiHsthalokAnAmapi madhye sukhyAtiyuktena bhavitavyaM|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


tathaiva satkarmmANyapi prakAshante tadanyathA sati prachChannAni sthAtuM na shaknuvanti|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


yAni cha dharmmashAstrANi khrIShTe yIshau vishvAsena paritrANaprAptaye tvAM j nAninaM karttuM shaknuvanti tAni tvaM shaishavakAlAd avagato.asi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्