Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 sA kanyA bahudinAni tAdR^isham akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIshukhrIShTasya nAmnA tvAmAj nApayAmi tvamasyA bahirgachCha; tenaiva tatkShaNAt sa bhUtastasyA bahirgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকৰোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পৰাৱৰ্ত্য তং ভূতমৱদদ্, অহং যীশুখ্ৰীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহিৰ্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহিৰ্গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকরোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পরাৱর্ত্য তং ভূতমৱদদ্, অহং যীশুখ্রীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহির্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহির্গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သာ ကနျာ ဗဟုဒိနာနိ တာဒၖၑမ် အကရောတ် တသ္မာတ် ပေါ်လော ဒုးခိတး သန် မုခံ ပရာဝရ္တျ တံ ဘူတမဝဒဒ်, အဟံ ယီၑုခြီၐ္ဋသျ နာမ္နာ တွာမာဇ္ဉာပယာမိ တွမသျာ ဗဟိရ္ဂစ္ဆ; တေနဲဝ တတ္က္ၐဏာတ် သ ဘူတသ္တသျာ ဗဟိရ္ဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:18
12 अन्तरसन्दर्भाः  

kintu tadAnIM sammukhavAtatvAt saritpate rmadhye tara NgaistaraNirdolAyamAnAbhavat|


tataH sa nAnAvidharogiNo bahUn manujAnarogiNashchakAra tathA bahUn bhUtAn tyAjayA nchakAra tAn bhUtAn kimapi vAkyaM vaktuM niShiShedha cha yatohetoste tamajAnan|


ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|


tataH paraM sa dvAdashashiShyAnAhUya bhUtAn tyAjayituM rogAn pratikarttu ncha tebhyaH shaktimAdhipatya ncha dadau|


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


he aineya yIshukhrIShTastvAM svastham akArShIt, tvamutthAya svashayyAM nikShipa, ityuktamAtre sa udatiShThat|


ki ncha tena rAjatvakarttR^itvapadAni nistejAMsi kR^itvA parAjitAn ripUniva pragalbhatayA sarvveShAM dR^iShTigochare hrepitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्