Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যিৰূশালম্যুপস্থায প্ৰেৰিতগণেন লোকপ্ৰাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈৰীশ্ৱৰো যানি কৰ্ম্মাণি কৃতৱান্ তেষাং সৰ্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যিরূশালম্যুপস্থায প্রেরিতগণেন লোকপ্রাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈরীশ্ৱরো যানি কর্ম্মাণি কৃতৱান্ তেষাং সর্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယိရူၑာလမျုပသ္ထာယ ပြေရိတဂဏေန လောကပြာစီနဂဏေန သမာဇေန စ သမုပဂၖဟီတား သန္တး သွဲရီၑွရော ယာနိ ကရ္မ္မာဏိ ကၖတဝါန် တေၐာံ သရွွဝၖတ္တာန္တာန် တေၐာံ သမက္ၐမ် အကထယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:4
20 अन्तरसन्दर्भाः  

yo yuShmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


barNabbAshaulayo rdvArA prAchInalokAnAM samIpaM tat preShitavantaH|


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|


paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|


tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


tataH preritA lokaprAchInAshcha tasya vivechanAM karttuM sabhAyAM sthitavantaH|


tataH paraM te nagare nagare bhramitvA yirUshAlamasthaiH preritai rlokaprAchInaishcha nirUpitaM yad vyavasthApatraM tadanusAreNAcharituM lokebhyastad dattavantaH|


pashchAt sa AkhAyAdeshaM gantuM matiM kR^itavAn, tadA tatratyaH shiShyagaNo yathA taM gR^ihlAti tadarthaM bhrAtR^igaNena samAshvasya patre likhite sati, ApallAstatropasthitaH san anugraheNa pratyayinAM bahUpakArAn akarot,


asmAsu yirUshAlamyupasthiteShu tatrasthabhrAtR^igaNo.asmAn AhlAdena gR^ihItavAn|


anantaraM sa tAn natvA svIyaprachAraNena bhinnadeshIyAn pratIshvaro yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


aparam Ishvarasya mahimnaH prakAshArthaM khrIShTo yathA yuShmAn pratyagR^ihlAt tathA yuShmAkamapyeko jano.anyajanaM pratigR^ihlAtu|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


yataH IshvaraH khrIShTam adhiShThAya jagato janAnAm AgAMsi teShAm R^iNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMshcha|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्