Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অতএৱ তেভ্যঃ সৰ্ৱ্ৱেভ্যঃ স্ৱেষু ৰক্ষিতেষু যূযং ভদ্ৰং কৰ্ম্ম কৰিষ্যথ| যুষ্মাকং মঙ্গলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অতএৱ তেভ্যঃ সর্ৱ্ৱেভ্যঃ স্ৱেষু রক্ষিতেষু যূযং ভদ্রং কর্ম্ম করিষ্যথ| যুষ্মাকং মঙ্গলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အတဧဝ တေဘျး သရွွေဘျး သွေၐု ရက္ၐိတေၐု ယူယံ ဘဒြံ ကရ္မ္မ ကရိၐျထ၊ ယုၐ္မာကံ မင်္ဂလံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:29
20 अन्तरसन्दर्भाः  

tatonyaH kathayAmAsa, he prabho mayApi bhavataH pashchAd gaMsyate, kintu pUrvvaM mama niveshanasya parijanAnAm anumatiM grahItum ahamAdishyai bhavatA|


devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|


yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


bhinnadeshIyAnAM vishvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkR^itavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhichArashchaitebhyaH svarakShaNavyatirekeNa teShAmanyavidhipAlanaM karaNIyaM na|


tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|


yadA cha yuShmanmadhye.ava.artte tadA mamArthAbhAve jAte yuShmAkaM ko.api mayA na pIDitaH; yato mama so.arthAbhAvo mAkidaniyAdeshAd Agatai bhrAtR^ibhi nyavAryyata, itthamahaM kkApi viShaye yathA yuShmAsu bhAro na bhavAmi tathA mayAtmarakShA kR^itA karttavyA cha|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


kasyApi mUrddhi hastAparNaM tvarayA mAkArShIH| parapApAnA nchAMshI mA bhava| svaM shuchiM rakSha|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakShata| Amen|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्