Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 devatAprasAdabhakShyaM raktabhakShyaM galapIDanamAritaprANibhakShyaM vyabhichArakarmma chemAni sarvvANi yuShmAbhistyAjyAni; etatprayojanIyAj nAvyatirekena yuShmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano.asmAka ncha uchitaj nAnam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 দেৱতাপ্ৰসাদভক্ষ্যং ৰক্তভক্ষ্যং গলপীডনমাৰিতপ্ৰাণিভক্ষ্যং ৱ্যভিচাৰকৰ্ম্ম চেমানি সৰ্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্ৰযোজনীযাজ্ঞাৱ্যতিৰেকেন যুষ্মাকম্ উপৰি ভাৰমন্যং ন ন্যসিতুং পৱিত্ৰস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 দেৱতাপ্রসাদভক্ষ্যং রক্তভক্ষ্যং গলপীডনমারিতপ্রাণিভক্ষ্যং ৱ্যভিচারকর্ম্ম চেমানি সর্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্রযোজনীযাজ্ঞাৱ্যতিরেকেন যুষ্মাকম্ উপরি ভারমন্যং ন ন্যসিতুং পৱিত্রস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဒေဝတာပြသာဒဘက္ၐျံ ရက္တဘက္ၐျံ ဂလပီဍနမာရိတပြာဏိဘက္ၐျံ ဝျဘိစာရကရ္မ္မ စေမာနိ သရွွာဏိ ယုၐ္မာဘိသ္တျာဇျာနိ; ဧတတ္ပြယောဇနီယာဇ္ဉာဝျတိရေကေန ယုၐ္မာကမ် ဥပရိ ဘာရမနျံ န နျသိတုံ ပဝိတြသျာတ္မနော'သ္မာကဉ္စ ဥစိတဇ္ဉာနမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:28
14 अन्तरसन्दर्भाः  

te durvvahAn gurutarAn bhArAn badvvA manuShyANAM skandhepari samarpayanti, kintu svayama NgulyaikayApi na chAlayanti|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


ataeva mama nivedanamidaM bhinnadeshIyalokAnAM madhye ye janA IshvaraM prati parAvarttanta teShAmupari anyaM kamapi bhAraM na nyasya


tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIshukhrIShTasya nAmanimittaM mR^ityumukhagatAbhyAmasmAkaM


antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA


tataH paraM te nagare nagare bhramitvA yirUshAlamasthaiH preritai rlokaprAchInaishcha nirUpitaM yad vyavasthApatraM tadanusAreNAcharituM lokebhyastad dattavantaH|


etasmin vayamapi sAkShiNa Asmahe, tat kevalaM nahi, Ishvara Aj nAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkShyasti|


yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


tathAcha sA yadi niShpatikA tiShThati tarhi tasyAH kShemaM bhaviShyatIti mama bhAvaH| aparam IshvarasyAtmA mamApyanta rvidyata iti mayA budhyate|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


tatastai rviShayaiste yanna svAn kintvasmAn upakurvvantyetat teShAM nikaTe prAkAshyata| yAMshcha tAn viShayAn divyadUtA apyavanatashiraso nirIkShitum abhilaShanti te viShayAH sAmprataM svargAt preShitasya pavitrasyAtmanaH sahAyyAd yuShmatsamIpe susaMvAdaprachArayitR^ibhiH prAkAshyanta|


aparam avashiShTAn thuyAtIrasthalokAn arthato yAvantastAM shikShAM na dhArayanti ye cha kaishchit shayatAnasya gambhIrArthA uchyante tAn ye nAvagatavantastAnahaM vadAmi yuShmAsu kamapyaparaM bhAraM nAropayiShyAmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्