Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পৌলবৰ্ণব্বৌ তৈঃ সহ বহূন্ ৱিচাৰান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিৰূশালম্নগৰস্থান্ প্ৰেৰিতান্ প্ৰাচীনাংশ্চ প্ৰতি পৌলবৰ্ণব্বাপ্ৰভৃতীন্ কতিপযজনান্ প্ৰেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পৌলবর্ণব্বৌ তৈঃ সহ বহূন্ ৱিচারান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিরূশালম্নগরস্থান্ প্রেরিতান্ প্রাচীনাংশ্চ প্রতি পৌলবর্ণব্বাপ্রভৃতীন্ কতিপযজনান্ প্রেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပေါ်လဗရ္ဏဗ္ဗော် တဲး သဟ ဗဟူန် ဝိစာရာန် ဝိဝါဒါံၑ္စ ကၖတဝန္တော်, တတော မဏ္ဍလီယနောကာ ဧတသျား ကထာယာသ္တတ္တွံ ဇ္ဉာတုံ ယိရူၑာလမ္နဂရသ္ထာန် ပြေရိတာန် ပြာစီနာံၑ္စ ပြတိ ပေါ်လဗရ္ဏဗ္ဗာပြဘၖတီန် ကတိပယဇနာန် ပြေၐယိတုံ နိၑ္စယံ ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:2
20 अन्तरसन्दर्भाः  

tadA pitarastAnabhyantaraM nItvA teShAmAtithyaM kR^itavAn, pare.ahani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtR^iNAM kiyanto janAshcha tena saha gatAH|


tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|


barNabbAshaulayo rdvArA prAchInalokAnAM samIpaM tat preShitavantaH|


tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIshukhrIShTasya nAmanimittaM mR^ityumukhagatAbhyAmasmAkaM


ato yihUdAsIlau yuShmAn prati preShitavantaH, etayo rmukhAbhyAM sarvvAM kathAM j nAsyatha|


yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|


tataH paraM te nagare nagare bhramitvA yirUshAlamasthaiH preritai rlokaprAchInaishcha nirUpitaM yad vyavasthApatraM tadanusAreNAcharituM lokebhyastad dattavantaH|


parasmin divase paule.asmAbhiH saha yAkUbo gR^ihaM praviShTe lokaprAchInAH sarvve tatra pariShadi saMsthitAH|


yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate


kintu mukhyebhyaH preritebhyo.ahaM kenachit prakAreNa nyUno nAsmIti budhye|


ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्