Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তযোঃ কথাযাং সমাপ্তাযাং সত্যাং যাকূব্ কথযিতুম্ আৰব্ধৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তযোঃ কথাযাং সমাপ্তাযাং সত্যাং যাকূব্ কথযিতুম্ আরব্ধৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တယေား ကထာယာံ သမာပ္တာယာံ သတျာံ ယာကူဗ် ကထယိတုမ် အာရဗ္ဓဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:13
15 अन्तरसन्दर्भाः  

tadAnIM magdalInI marisam kaniShThayAkUbo yoseshcha mAtAnyamariyam shAlomI cha yAH striyo


pitaro dvAramAhatavAn etasminnantare dvAraM mochayitvA pitaraM dR^iShTvA vismayaM prAptAH|


he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|


tadA pitara ekAdashabhi rjanaiH sAkaM tiShThan tAllokAn uchchaiHkAram avadat, he yihUdIyA he yirUshAlamnivAsinaH sarvve, avadhAnaM kR^itvA madIyavAkyaM budhyadhvaM|


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


he bhrAtaro.asmAkaM tasya pUrvvapuruShasya dAyUdaH kathAM spaShTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA shmashAne sthApitobhavad adyApi tat shmashAnam asmAkaM sannidhau vidyate|


parasmin divase paule.asmAbhiH saha yAkUbo gR^ihaM praviShTe lokaprAchInAH sarvve tatra pariShadi saMsthitAH|


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSha ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeshe AsIt tadA tejomaya Ishvaro darshanaM datvA


kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneShvAgateShu sa Chinnatva NmanuShyebhyo bhayena nivR^itya pR^ithag abhavat|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe.api dhIro bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्