Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অন্যদেশীযা যিহূদীযাস্তেষাম্ অধিপতযশ্চ দৌৰাত্ম্যং কুৎৱা তৌ প্ৰস্তৰৈৰাহন্তুম্ উদ্যতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অন্যদেশীযা যিহূদীযাস্তেষাম্ অধিপতযশ্চ দৌরাত্ম্যং কুৎৱা তৌ প্রস্তরৈরাহন্তুম্ উদ্যতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနျဒေၑီယာ ယိဟူဒီယာသ္တေၐာမ် အဓိပတယၑ္စ ဒေါ်ရာတ္မျံ ကုတွာ တော် ပြသ္တရဲရာဟန္တုမ် ဥဒျတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:5
16 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye cha yuShmAn shapante, tAna, AshiShaM vadata, ye cha yuShmAn R^iृtIyante, teShAM ma NgalaM kuruta, ye cha yuShmAn nindanti, tADayanti cha, teShAM kR^ite prArthayadhvaM|


ye cha yuShmAn shapanti tebhya AshiShaM datta ye cha yuShmAn avamanyante teShAM ma NgalaM prArthayadhvaM|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


kintu kiyanto lokA yihUdIyAnAM sapakShAH kiyanto lokAH preritAnAM sapakShA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


bahuvAraM yAtrAbhi rnadInAM sa NkaTai rdasyUnAM sa NkaTaiH svajAtIyAnAM sa NkaTai rbhinnajAtIyAnAM sa NkaTai rnagarasya sa NkaTai rmarubhUmeH sa NkaTai sAgarasya sa NkaTai rbhAktabhrAtR^iNAM sa NkaTaishcha


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्