Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তত্ৰোপস্থায তন্নগৰস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱৰো যদ্যৎ কৰ্ম্মকৰোৎ তথা যেন প্ৰকাৰেণ ভিন্নদেশীযলোকান্ প্ৰতি ৱিশ্ৱাসৰূপদ্ৱাৰম্ অমোচযদ্ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তত্রোপস্থায তন্নগরস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱরো যদ্যৎ কর্ম্মকরোৎ তথা যেন প্রকারেণ ভিন্নদেশীযলোকান্ প্রতি ৱিশ্ৱাসরূপদ্ৱারম্ অমোচযদ্ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတြောပသ္ထာယ တန္နဂရသ္ထမဏ္ဍလီံ သံဂၖဟျ သွာဘျာမ ဤၑွရော ယဒျတ် ကရ္မ္မကရောတ် တထာ ယေန ပြကာရေဏ ဘိန္နဒေၑီယလောကာန် ပြတိ ဝိၑွာသရူပဒွါရမ် အမောစယဒ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:27
15 अन्तरसन्दर्भाः  

ataeva te .apR^ichChan tvaM kathaM dR^iShTiM pAptavAn?


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


prathamataH samitau samAgatAnAM yuShmAkaM madhye bhedAH santIti vArttA mayA shrUyate tanmadhye ki nchit satyaM manyate cha|


samitibhukteShu sarvveShu ekasmin sthAne militvA parabhAShAM bhAShamANeShu yadi j nAnAkA NkShiNo.avishvAsino vA tatrAgachCheyustarhi yuShmAn unmattAn kiM na vadiShyanti?


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


yasmAd atra kAryyasAdhanArthaM mamAntike bR^ihad dvAraM muktaM bahavo vipakShA api vidyante|


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


apara ncha khrIShTasya susaMvAdaghoShaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe cha madarthaM dvAre mukte


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्