Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhAShayA prochchaiH kathAmetAM kathitavantaH, devA manuShyarUpaM dhR^itvAsmAkaM samIpam avArohan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা লোকাঃ পৌলস্য তৎ কাৰ্য্যং ৱিলোক্য লুকাযনীযভাষযা প্ৰোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যৰূপং ধৃৎৱাস্মাকং সমীপম্ অৱাৰোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা লোকাঃ পৌলস্য তৎ কার্য্যং ৱিলোক্য লুকাযনীযভাষযা প্রোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যরূপং ধৃৎৱাস্মাকং সমীপম্ অৱারোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ လောကား ပေါ်လသျ တတ် ကာရျျံ ဝိလောကျ လုကာယနီယဘာၐယာ ပြောစ္စဲး ကထာမေတာံ ကထိတဝန္တး, ဒေဝါ မနုၐျရူပံ ဓၖတွာသ္မာကံ သမီပမ် အဝါရောဟန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:11
6 अन्तरसन्दर्भाः  

sorasIdonadeshayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragR^ihAdhIshaM sahAyaM kR^itvA herodA sArddhaM sandhiM prArthayanta yatastasya rAj no deshena teShAM deshIyAnAM bharaNam abhavatM


te barNabbAM yUpitaram avadan paulashcha mukhyo vaktA tasmAt taM markuriyam avadan|


tau tadvArttAM prApya palAyitvA lukAyaniyAdeshasyAntarvvarttilustrAdarbbo


tato viShajvAlayA etasya sharIraM sphItaM bhaviShyati yadvA haThAdayaM prANAn tyakShyatIti nishchitya lokA bahukShaNAni yAvat tad draShTuM sthitavantaH kintu tasya kasyAshchid vipado.aghaTanAt te tadviparItaM vij nAya bhAShitavanta eSha kashchid devo bhavet|


tasmAt sa mAnuSha Ishvarasya mahAshaktisvarUpa ityuktvA bAlavR^iddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्