Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৌ দ্ৱৌ জনৌ যুগপদ্ ইকনিযনগৰস্থযিহূদীযানাং ভজনভৱনং গৎৱা যথা বহৱো যিহূদীযা অন্যদেेশীযলোকাশ্চ ৱ্যশ্ৱসন্ তাদৃশীং কথাং কথিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৌ দ্ৱৌ জনৌ যুগপদ্ ইকনিযনগরস্থযিহূদীযানাং ভজনভৱনং গৎৱা যথা বহৱো যিহূদীযা অন্যদেेশীযলোকাশ্চ ৱ্যশ্ৱসন্ তাদৃশীং কথাং কথিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တော် ဒွေါ် ဇနော် ယုဂပဒ် ဣကနိယနဂရသ္ထယိဟူဒီယာနာံ ဘဇနဘဝနံ ဂတွာ ယထာ ဗဟဝေါ ယိဟူဒီယာ အနျဒေेၑီယလောကာၑ္စ ဝျၑွသန် တာဒၖၑီံ ကထာံ ကထိတဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:1
33 अन्तरसन्दर्भाः  

svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kR^itavatI|


bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadeshIyA Asan ,


tadA yihUdIyAH parasparaM vakttumArebhire asyoddeshaM na prApsyAma etAdR^ishaM kiM sthAnaM yAsyati? bhinnadeshe vikIrNAnAM yihUdIyAnAM sannidhim eSha gatvA tAn upadekShyati kiM?


prabhoH karasteShAM sahAya AsIt tasmAd aneke lokA vishvasya prabhuM prati parAvarttanta|


sabhAyA bha Nge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAshcha barNabbApaulayoH pashchAd AgachChan, tena tau taiH saha nAnAkathAH kathayitveshvarAnugrahAshraye sthAtuM tAn prAvarttayatAM|


tataH pauैlabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho.ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH|


tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo.abhavat|


ataH kAraNAt tau nijapadadhUlIsteShAM prAtikUlyena pAtayitveेkaniyaM nagaraM gatau|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


tatra susaMvAdaM prachAryya bahulokAn shiShyAn kR^itvA tau lustrAm ikaniyam AntiyakhiyA ncha parAvR^itya gatau|


paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


sa jano lustrA-ikaniyanagarasthAnAM bhrAtR^iNAM samIpepi sukhyAtimAn AsIt|


tasmAd aneke yihUdIyA anyadeshIyAnAM mAnyA striyaH puruShAshchAneke vyashvasan|


tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMshcha haTTe cha yAn apashyat taiH saha pratidinaM vichAritavAn|


tasmAt teShAM katipayajanA anyadeshIyA bahavo bhaktalokA bahyaH pradhAnanAryyashcha vishvasya paulasIlayoH pashchAdgAmino jAtAH|


paulaH prativishrAmavAraM bhajanabhavanaM gatvA vichAraM kR^itvA yihUdIyAn anyadeshIyAMshcha pravR^ittiM grAhitavAn|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


itthaM vatsaradvayaM gataM tasmAd AshiyAdeshanivAsinaH sarvve yihUdIyA anyadeshIyalokAshcha prabho ryIshoH kathAm ashrauShan|


sA vAg iphiShanagaranivAsinasaM sarvveShAM yihUdIyAnAM bhinnadeshIyAnAM lokAnA ncha shravogocharIbhUtA; tataH sarvve bhayaM gatAH prabho ryIsho rnAmno yasho .avarddhata|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्