Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintvilumA yaM mAyAvinaM vadanti sa deshAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধৰ্ম্মমাৰ্গাদ্ বহিৰ্ভূতং কৰ্ত্তুম্ অযতত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱিলুমা যং মাযাৱিনং ৱদন্তি স দেশাধিপতিং ধর্ম্মমার্গাদ্ বহির্ভূতং কর্ত্তুম্ অযতত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွိလုမာ ယံ မာယာဝိနံ ဝဒန္တိ သ ဒေၑာဓိပတိံ ဓရ္မ္မမာရ္ဂာဒ် ဗဟိရ္ဘူတံ ကရ္တ္တုမ် အယတတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:8
16 अन्तरसन्दर्भाः  

sa itvA prathamaM nijasodaraM shimonaM sAkShAtprApya kathitavAn vayaM khrIShTam arthAt abhiShiktapuruShaM sAkShAtkR^itavantaH|


enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


yadi ka nchana prati dImItriyasya tasya sahAyAnA ncha kAchid Apatti rvidyate tarhi pratinidhilokA vichArasthAna ncha santi, te tat sthAnaM gatvA uttarapratyuttare kurvvantu|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


tataH pUrvvaM tasminnagare shimonnAmA kashchijjano bahvI rmAyAkriyAH kR^itvA svaM ka nchana mahApuruShaM prochya shomiroNIyAnAM mohaM janayAmAsa|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye .agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्