प्रेरिता 13:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script40 apara ncha| avaj nAkAriNo lokAshchakShurunmIlya pashyata| tathaivAsambhavaM j nAtvA syAta yUyaM vilajjitAH| yato yuShmAsu tiShThatsu kariShye karmma tAdR^ishaM| yenaiva tasya vR^ittAnte yuShmabhyaM kathite.api hi| yUyaM na tantu vR^ittAntaM pratyeShyatha kadAchana|| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari40 अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥ अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script40 অপৰঞ্চ| অৱজ্ঞাকাৰিণো লোকাশ্চক্ষুৰুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু কৰিষ্যে কৰ্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্ৰত্যেষ্যথ কদাচন|| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script40 অপরঞ্চ| অৱজ্ঞাকারিণো লোকাশ্চক্ষুরুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু করিষ্যে কর্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্রত্যেষ্যথ কদাচন|| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script40 အပရဉ္စ၊ အဝဇ္ဉာကာရိဏော လောကာၑ္စက္ၐုရုန္မီလျ ပၑျတ၊ တထဲဝါသမ္ဘဝံ ဇ္ဉာတွာ သျာတ ယူယံ ဝိလဇ္ဇိတား၊ ယတော ယုၐ္မာသု တိၐ္ဌတ္သု ကရိၐျေ ကရ္မ္မ တာဒၖၑံ၊ ယေနဲဝ တသျ ဝၖတ္တာန္တေ ယုၐ္မဘျံ ကထိတေ'ပိ ဟိ၊ ယူယံ န တန္တု ဝၖတ္တာန္တံ ပြတျေၐျထ ကဒါစန။ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script40 aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana|| अध्यायं द्रष्टव्यम् |
tasmAd IshvarasteShAM prati vimukhaH san AkAshasthaM jyotirgaNaM pUjayituM tebhyo.anumatiM dadau, yAdR^ishaM bhaviShyadvAdinAM grantheShu likhitamAste, yathA, isrAyelIyavaMshA re chatvAriMshatsamAn purA| mahati prAntare saMsthA yUyantu yAni cha| balihomAdikarmmANi kR^itavantastu tAni kiM| mAM samuddishya yuShmAbhiH prakR^itAnIti naiva cha|