Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতো হে ভ্ৰাতৰঃ, অনেন জনেন পাপমোচনং ভৱতীতি যুষ্মান্ প্ৰতি প্ৰচাৰিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতো হে ভ্রাতরঃ, অনেন জনেন পাপমোচনং ভৱতীতি যুষ্মান্ প্রতি প্রচারিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတော ဟေ ဘြာတရး, အနေန ဇနေန ပါပမောစနံ ဘဝတီတိ ယုၐ္မာန် ပြတိ ပြစာရိတမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:38
29 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmano.abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


tadA pitara ekAdashabhi rjanaiH sAkaM tiShThan tAllokAn uchchaiHkAram avadat, he yihUdIyA he yirUshAlamnivAsinaH sarvve, avadhAnaM kR^itvA madIyavAkyaM budhyadhvaM|


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


ata IshvarAd yat paritrANaM tasya vArttA bhinnadeshIyAnAM samIpaM preShitA taeva tAM grahIShyantIti yUyaM jAnIta|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


tasmAt putrAd vayaM paritrANam arthataH pApamochanaM prAptavantaH|


kintvidAnIm asau tasmAt shreShThaM sevakapadaM prAptavAn yataH sa shreShThapratij nAbhiH sthApitasya shreShThaniyamasya madhyastho.abhavat|


aparaM vyavasthAnusAreNa prAyashaH sarvvANi rudhireNa pariShkriyante rudhirapAtaM vinA pApamochanaM na bhavati cha|


he shishavaH, yUyaM tasya nAmnA pApakShamAM prAptavantastasmAd ahaM yuShmAn prati likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्