Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 kintvIshvaraH shmashAnAt tamudasthApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্ত্ৱীশ্ৱৰঃ শ্মশানাৎ তমুদস্থাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্ত্ৱীশ্ৱরঃ শ্মশানাৎ তমুদস্থাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တွီၑွရး ၑ္မၑာနာတ် တမုဒသ္ထာပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintvIzvaraH zmazAnAt tamudasthApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:30
16 अन्तरसन्दर्भाः  

so.atra nAsti, yathAvadat tathotthitavAn; etat prabhoH shayanasthAnaM pashyata|


prANAnahaM tyaktvA punaH prANAn grahIShyAmi, tasmAt pitA mayi snehaM karoti|


tato yIshustAnavochad yuShmAbhire tasmin mandire nAshite dinatrayamadhye.ahaM tad utthApayiShyAmi|


kintu tR^itIyadivase IshvarastamutthApya saprakAsham adarshayat|


idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|


parameshvareNa shmashAnAd utthApitaM tadIyaM sharIraM kadApi na kSheShyate, etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratij nAto yo varastamahaM tubhyaM dAsyAmi|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|


ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


pashchAt taM jIvanasyAdhipatim ahata kintvIshvaraH shmashAnAt tam udasthApayata tatra vayaM sAkShiNa Asmahe|


ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्