Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tasya svapratishrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teShAM manuShyANAM vaMshAd Ishvara ekaM yIshuM (trAtAram) udapAdayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্য স্ৱপ্ৰতিশ্ৰুতস্য ৱাক্যস্যানুসাৰেণ ইস্ৰাযেল্লোকানাং নিমিত্তং তেষাং মনুষ্যাণাং ৱংশাদ্ ঈশ্ৱৰ একং যীশুং (ত্ৰাতাৰম্) উদপাদযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্য স্ৱপ্রতিশ্রুতস্য ৱাক্যস্যানুসারেণ ইস্রাযেল্লোকানাং নিমিত্তং তেষাং মনুষ্যাণাং ৱংশাদ্ ঈশ্ৱর একং যীশুং (ত্রাতারম্) উদপাদযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသျ သွပြတိၑြုတသျ ဝါကျသျာနုသာရေဏ ဣသြာယေလ္လောကာနာံ နိမိတ္တံ တေၐာံ မနုၐျာဏာံ ဝံၑာဒ် ဤၑွရ ဧကံ ယီၑုံ (တြာတာရမ်) ဥဒပါဒယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAM nimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM (trAtAram) udapAdayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:23
41 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


yatastasyA garbhaH pavitrAdAtmano.abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|


agragAminaH pashchAdgAminashcha manujA uchchairjaya jaya dAyUdaH santAneti jagaduH parameshvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


khrIShTamadhi yuShmAkaM kIdR^igbodho jAyate? sa kasya santAnaH? tataste pratyavadan, dAyUdaH santAnaH|


vipakShajanahastebhyo yathA mochyAmahe vayaM| yAvajjIva ncha dharmmeNa sAralyena cha nirbhayAH|


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


sobhiShiktto dAyUdo vaMshe dAyUdo janmasthAne baitlehami pattane janiShyate dharmmagranthe kimitthaM likhitaM nAsti?


asmAkaM pUrvvapuruShANAM samakSham Ishvaro yasmin pratij nAtavAn yathA, tvaM me putrosi chAdya tvAM samutthApitavAnaham|


phalato laukikabhAvena dAyUdo vaMshe khrIShTaM janma grAhayitvA tasyaiva siMhAsane samuveShTuM tamutthApayiShyati parameshvaraH shapathaM kutvA dAyUdaH samIpa imam a NgIkAraM kR^itavAn,


ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|


asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


pashchAt te sarvve paritrAsyante; etAdR^ishaM likhitamapyAste, AgamiShyati sIyonAd eko yastrANadAyakaH| adharmmaM yAkubo vaMshAt sa tu dUrIkariShyati|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


yo .asmAkam advitIyastrANakarttA sarvvaj na Ishvarastasya gauravaM mahimA parAkramaH kartR^itva nchedAnIm anantakAlaM yAvad bhUyAt| Amen|


maNDalIShu yuShmabhyameteShAM sAkShyadAnArthaM yIshurahaM svadUtaM preShitavAn, ahameva dAyUdo mUlaM vaMshashcha, ahaM tejomayaprabhAtIyatArAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्