Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tadanantaraM paulastatsa Nginau cha pAphanagarAt protaM chAlayitvA pamphuliyAdeshasya pargInagaram agachChan kintu yohan tayoH samIpAd etya yirUshAlamaM pratyAgachChat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদনন্তৰং পৌলস্তৎসঙ্গিনৌ চ পাফনগৰাৎ প্ৰোতং চালযিৎৱা পম্ফুলিযাদেশস্য পৰ্গীনগৰম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিৰূশালমং প্ৰত্যাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদনন্তরং পৌলস্তৎসঙ্গিনৌ চ পাফনগরাৎ প্রোতং চালযিৎৱা পম্ফুলিযাদেশস্য পর্গীনগরম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিরূশালমং প্রত্যাগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒနန္တရံ ပေါ်လသ္တတ္သင်္ဂိနော် စ ပါဖနဂရာတ် ပြောတံ စာလယိတွာ ပမ္ဖုလိယာဒေၑသျ ပရ္ဂီနဂရမ် အဂစ္ဆန် ကိန္တု ယောဟန် တယေား သမီပါဒ် ဧတျ ယိရူၑာလမံ ပြတျာဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:13
10 अन्तरसन्दर्भाः  

sa vivichya mArkanAmrA vikhyAtasya yohano mAtu rmariyamo yasmin gR^ihe bahavaH sambhUya prArthayanta tanniveshanaM gataH|


katipayadineShu gateShu paulo barNabbAm avadat AgachChAvAM yeShu nagareShvIshvarasya susaMvAdaM prachAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdR^ishAH santIti draShTuM tAn sAkShAt kurvvaH|


kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdeshe tau tyaktavAn tatkAraNAt paulastaM sa NginaM karttum anuchitaM j nAtavAn|


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradeshanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAshcha ye vayam


tataH paraM dakShiNavAyu rmandaM vahatIti vilokya nijAbhiprAyasya siddheH suyogo bhavatIti buddhvA potaM mochayitvA krItyupadvIpasya tIrasamIpena chalitavantaH|


kilikiyAyAH pAmphUliyAyAshcha samudrasya pAraM gatvA lUkiyAdeshAntargataM murAnagaram upAtiShThAma|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्