Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 sa vivichya mArkanAmrA vikhyAtasya yohano mAtu rmariyamo yasmin gR^ihe bahavaH sambhUya prArthayanta tanniveshanaM gataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স ৱিৱিচ্য মাৰ্কনাম্ৰা ৱিখ্যাতস্য যোহনো মাতু ৰ্মৰিযমো যস্মিন্ গৃহে বহৱঃ সম্ভূয প্ৰাৰ্থযন্ত তন্নিৱেশনং গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স ৱিৱিচ্য মার্কনাম্রা ৱিখ্যাতস্য যোহনো মাতু র্মরিযমো যস্মিন্ গৃহে বহৱঃ সম্ভূয প্রার্থযন্ত তন্নিৱেশনং গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သ ဝိဝိစျ မာရ္ကနာမြာ ဝိချာတသျ ယောဟနော မာတု ရ္မရိယမော ယသ္မိန် ဂၖဟေ ဗဟဝး သမ္ဘူယ ပြာရ္ထယန္တ တန္နိဝေၑနံ ဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:12
14 अन्तरसन्दर्भाः  

tadA herod Ishvarasya sammAnaM nAkarot; tasmAddhetoH parameshvarasya dUto haThAt taM prAharat tenaiva sa kITaiH kShINaH san prANAn ajahAt| kintvIshvarasya kathA deshaM vyApya prabalAbhavat| tataH paraM barNabbAshaulau yasya karmmaNo bhAraM prApnutAM tAbhyAM tasmin sampAdite sati mArkanAmnA vikhyAto yo yohan taM sa NginaM kR^itvA yirUshAlamnagarAt pratyAgatau|


kintuM pitarasya kArAsthitikAraNAt maNDalyA lokA avishrAmam Ishvarasya samIpe prArthayanta|


tadanantaraM paulastatsa Nginau cha pAphanagarAt protaM chAlayitvA pamphuliyAdeshasya pargInagaram agachChan kintu yohan tayoH samIpAd etya yirUshAlamaM pratyAgachChat|


tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo.abhavat|


tatastau kArAyA nirgatya ludiyAyA gR^ihaM gatavantau tatra bhrAtR^igaNaM sAkShAtkR^itya tAn sAntvayitvA tasmAt sthAnAt prasthitau|


tataH paraM tau visR^iShTau santau svasa NginAM sannidhiM gatvA pradhAnayAjakaiH prAchInalokaishcha proktAH sarvvAH kathA j nApitavantau|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati,


mama sahakAriNo mArka AriShTArkho dImA lUkashcha tvAM namaskAraM vedayanti|


yuShmAbhiH sahAbhiruchitA yA samiti rbAbili vidyate sA mama putro mArkashcha yuShmAn namaskAraM vedayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्