Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 yAphonagara ekadAhaM prArthayamAno mUrchChitaH san darshanena chaturShu koNeShu lambanamAnaM vR^ihadvastramiva pAtramekam AkAshadavaruhya mannikaTam AgachChad apashyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যাফোনগৰ একদাহং প্ৰাৰ্থযমানো মূৰ্চ্ছিতঃ সন্ দৰ্শনেন চতুৰ্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্ৰমিৱ পাত্ৰমেকম্ আকাশদৱৰুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যাফোনগর একদাহং প্রার্থযমানো মূর্চ্ছিতঃ সন্ দর্শনেন চতুর্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্রমিৱ পাত্রমেকম্ আকাশদৱরুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယာဖောနဂရ ဧကဒါဟံ ပြာရ္ထယမာနော မူရ္စ္ဆိတး သန် ဒရ္ၑနေန စတုရ္ၐု ကောဏေၐု လမ္ဗနမာနံ ဝၖဟဒွသ္တြမိဝ ပါတြမေကမ် အာကာၑဒဝရုဟျ မန္နိကဋမ် အာဂစ္ဆဒ် အပၑျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:5
12 अन्तरसन्दर्भाः  

tataH paraM yirUshAlamnagaraM pratyAgatya mandire.aham ekadA prArthaye, tasmin samaye.aham abhibhUtaH san prabhUM sAkShAt pashyan,


tadanantaraM prabhustaddammeShaknagaravAsina ekasmai shiShyAya darshanaM datvA AhUtavAn he ananiya| tataH sa pratyavAdIt, he prabho pashya shR^iNomi|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


lodnagaraM yAphonagarasya samIpasthaM tasmAttatra pitara Aste, iti vArttAM shrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA shiShyagaNo dvau manujau preShitavAn|


eShA kathA samastayAphonagaraM vyAptA tasmAd aneke lokAH prabhau vyashvasan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्