Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tatastau maNDalIsthalokaiH sabhAM kR^itvA saMvatsaramekaM yAvad bahulokAn upAdishatAM; tasmin AntiyakhiyAnagare shiShyAH prathamaM khrIShTIyanAmnA vikhyAtA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততস্তৌ মণ্ডলীস্থলোকৈঃ সভাং কৃৎৱা সংৱৎসৰমেকং যাৱদ্ বহুলোকান্ উপাদিশতাং; তস্মিন্ আন্তিযখিযানগৰে শিষ্যাঃ প্ৰথমং খ্ৰীষ্টীযনাম্না ৱিখ্যাতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততস্তৌ মণ্ডলীস্থলোকৈঃ সভাং কৃৎৱা সংৱৎসরমেকং যাৱদ্ বহুলোকান্ উপাদিশতাং; তস্মিন্ আন্তিযখিযানগরে শিষ্যাঃ প্রথমং খ্রীষ্টীযনাম্না ৱিখ্যাতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတသ္တော် မဏ္ဍလီသ္ထလောကဲး သဘာံ ကၖတွာ သံဝတ္သရမေကံ ယာဝဒ် ဗဟုလောကာန် ဥပါဒိၑတာံ; တသ္မိန် အာန္တိယခိယာနဂရေ ၑိၐျား ပြထမံ ခြီၐ္ဋီယနာမ္နာ ဝိချာတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:26
34 अन्तरसन्दर्भाः  

ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


aparaM teShAM kuprIyAH kurInIyAshcha kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIshoH kathAM prAchArayan|


iti vArttAyAM yirUshAlamasthamaNDalIyalokAnAM karNagocharIbhUtAyAm AntiyakhiyAnagaraM gantu te barNabbAM prairayan|


tataH paraM bhaviShyadvAdigaNe yirUshAlama AntiyakhiyAnagaram Agate sati


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


kintu shiShyagaNe tasya chaturdishi tiShThati sati sa svayam utthAya punarapi nagaramadhyaM prAvishat tatpare.ahani barNabbAsahito darbbInagaraM gatavAn|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


pashchAt sa AkhAyAdeshaM gantuM matiM kR^itavAn, tadA tatratyaH shiShyagaNo yathA taM gR^ihlAti tadarthaM bhrAtR^igaNena samAshvasya patre likhite sati, ApallAstatropasthitaH san anugraheNa pratyayinAM bahUpakArAn akarot,


kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|


itthaM kalahe nivR^itte sati paulaH shiShyagaNam AhUya visarjanaM prApya mAkidaniyAdeshaM prasthitavAn|


yuShmAkameva madhyAdapi lokA utthAya shiShyagaNam apahantuM viparItam upadekShyantItyahaM jAnAmi|


tatra shiShyagaNasya sAkShAtkaraNAya vayaM tatra saptadinAni sthitavantaH pashchAtte pavitreNAtmanA paulaM vyAharan tvaM yirUshAlamnagaraM mA gamaH|


tata AgrippaH paulam abhihitavAn tvaM pravR^ittiM janayitvA prAyeNa mAmapi khrIShTIyaM karoShi|


tasmin samaye shiShyANAM bAhulyAt prAtyahikadAnasya vishrANanai rbhinnadeshIyAnAM vidhavAstrIgaNa upekShite sati ibrIyalokaiH sahAnyadeshIyAnAM vivAda upAtiShThat|


etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


tataH paraM shaulaH shiShyaiH saha katipayadivasAn tasmin dammeShakanagare sthitvA.avilambaM


lodnagaraM yAphonagarasya samIpasthaM tasmAttatra pitara Aste, iti vArttAM shrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA shiShyagaNo dvau manujau preShitavAn|


prathamataH samitau samAgatAnAM yuShmAkaM madhye bhedAH santIti vArttA mayA shrUyate tanmadhye ki nchit satyaM manyate cha|


deha ekaH sannapi yadvad bahva Ngayukto bhavati, tasyaikasya vapuSho .a NgAnAM bahutvena yadvad ekaM vapu rbhavati, tadvat khrIShTaH|


samitibhukteShu sarvveShu ekasmin sthAne militvA parabhAShAM bhAShamANeShu yadi j nAnAkA NkShiNo.avishvAsino vA tatrAgachCheyustarhi yuShmAn unmattAn kiM na vadiShyanti?


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|


yuShmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


yadi cha khrIShTIyAna iva daNDaM bhu Nkte tarhi sa na lajjamAnastatkAraNAd IshvaraM prashaMsatu|


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्