Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tatastava tvadIyaparivArANA ncha yena paritrANaM bhaviShyati tat sa upadekShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততস্তৱ ৎৱদীযপৰিৱাৰাণাঞ্চ যেন পৰিত্ৰাণং ভৱিষ্যতি তৎ স উপদেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততস্তৱ ৎৱদীযপরিৱারাণাঞ্চ যেন পরিত্রাণং ভৱিষ্যতি তৎ স উপদেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတသ္တဝ တွဒီယပရိဝါရာဏာဉ္စ ယေန ပရိတြာဏံ ဘဝိၐျတိ တတ် သ ဥပဒေက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:14
30 अन्तरसन्दर्भाः  

tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


yad hAritaM tat mR^igayituM rakShitu ncha manuShyaputra AgatavAn|


tasya sAj nA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAj nApayat tathaiva kathayAmyaham|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


tadA yIshustasmin kShaNe proktavAn tava putro.ajIvIt pitA tadbuddhvA saparivAro vyashvasIt|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


sa saparivAro bhakta IshvaraparAyaNashchAsIt; lokebhyo bahUni dAnAdIni datvA nirantaram Ishvare prArthayA nchakre|


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakShIbhUya mama gR^ihamadhye tiShTan mAmityAj nApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM shimonam AhUyaya;


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


aparaM stiphAnasya parijanA mayA majjitAstadanyaH kashchid yanmayA majjitastadahaM na vedmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्