Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা নিঃসন্দেহং তৈঃ সাৰ্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পৰং মযা সহৈতেষু ষড্ভ্ৰাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্ৰাৱিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা নিঃসন্দেহং তৈঃ সার্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পরং মযা সহৈতেষু ষড্ভ্রাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্রাৱিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ နိးသန္ဒေဟံ တဲး သာရ္ဒ္ဓံ ယာတုမ် အာတ္မာ မာမာဒိၐ္ဋဝါန်; တတး ပရံ မယာ သဟဲတေၐု ၐဍ္ဘြာတၖၐု ဂတေၐု ဝယံ တသျ မနုဇသျ ဂၖဟံ ပြာဝိၑာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:12
17 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tadA pitarastAnabhyantaraM nItvA teShAmAtithyaM kR^itavAn, pare.ahani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtR^iNAM kiyanto janAshcha tena saha gatAH|


tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakShIbhUya mama gR^ihamadhye tiShTan mAmityAj nApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM shimonam AhUyaya;


te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|


tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agachChatAM|


bahuvichAreShu jAtaShu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadeshIyalokA mama mukhAt susaMvAdaM shrutvA vishvasanti tadarthaM bahudinAt pUrvvam IshvarosmAkaM madhye mAM vR^itvA niyuktavAn|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


tasmAt tatratyAH bhrAtaro.asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


prabhestad dinaM prAyeNopasthitam iti yadi kashchid AtmanA vAchA vA patreNa vAsmAkam AdeshaM kalpayan yuShmAn gadati tarhi yUyaM tena cha nchalamanasa udvignAshcha na bhavata|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्