Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 itthaM bhinnadeshIyalokA apIshvarasya vAkyam agR^ihlan imAM vArttAM yihUdIyadeshasthapreritA bhrAtR^igaNashcha shrutavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱৰস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱাৰ্ত্তাং যিহূদীযদেশস্থপ্ৰেৰিতা ভ্ৰাতৃগণশ্চ শ্ৰুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱরস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱার্ত্তাং যিহূদীযদেশস্থপ্রেরিতা ভ্রাতৃগণশ্চ শ্রুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတ္ထံ ဘိန္နဒေၑီယလောကာ အပီၑွရသျ ဝါကျမ် အဂၖဟ္လန် ဣမာံ ဝါရ္တ္တာံ ယိဟူဒီယဒေၑသ္ထပြေရိတာ ဘြာတၖဂဏၑ္စ ၑြုတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:1
34 अन्तरसन्दर्भाः  

anantaraM herod saMj nake rAj ni rAjyaM shAsati yihUdIyadeshasya baitlehami nagare yIshau jAtavati cha, katipayA jyotirvvudaH pUrvvasyA disho yirUshAlamnagaraM sametya kathayamAsuH,


anyachchAhaM yuShmAn vadAmi, bahavaH pUrvvasyAH pashchimAyAshcha disha Agatya ibrAhImA ishAkA yAkUbA cha sAkam militvA samupavekShyanti;


pashchAttAH shmashAnaM pravishya shuklavarNadIrghaparichChadAvR^itamekaM yuvAnaM shmashAnadakShiNapArshva upaviShTaM dR^iShTvA chamachchakruH|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


tasmAt tatratyAH bhrAtaro.asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्