Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 parasmin dine te yAtrAM kR^itvA yadA nagarasya samIpa upAtiShThan, tadA pitaro dvitIyapraharavelAyAM prArthayituM gR^ihapR^iShTham Arohat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পৰস্মিন্ দিনে তে যাত্ৰাং কৃৎৱা যদা নগৰস্য সমীপ উপাতিষ্ঠন্, তদা পিতৰো দ্ৱিতীযপ্ৰহৰৱেলাযাং প্ৰাৰ্থযিতুং গৃহপৃষ্ঠম্ আৰোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পরস্মিন্ দিনে তে যাত্রাং কৃৎৱা যদা নগরস্য সমীপ উপাতিষ্ঠন্, তদা পিতরো দ্ৱিতীযপ্রহরৱেলাযাং প্রার্থযিতুং গৃহপৃষ্ঠম্ আরোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပရသ္မိန် ဒိနေ တေ ယာတြာံ ကၖတွာ ယဒါ နဂရသျ သမီပ ဥပါတိၐ္ဌန်, တဒါ ပိတရော ဒွိတီယပြဟရဝေလာယာံ ပြာရ္ထယိတုံ ဂၖဟပၖၐ္ဌမ် အာရောဟတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:9
19 अन्तरसन्दर्भाः  

punashcha sa dvitIyatR^itIyayoH praharayo rbahi rgatvA tathaiva kR^itavAn|


yaH kashchid gR^ihapR^iShThe tiShThati, sa gR^ihAt kimapi vastvAnetum adheा nAvarohet|


tadA dvitIyayAmAt tR^itIyayAmaM yAvat sarvvadeshe tamiraM babhUva,


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


apara ncha so.atipratyUShe vastutastu rAtrisheShe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayA nchakre|


tadA sa sarvvAn visR^ijya prArthayituM parvvataM gataH|


ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


kintu vayaM prArthanAyAM kathAprachArakarmmaNi cha nityapravR^ittAH sthAsyAmaH|


sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|


ato mamAbhimatamidaM puruShaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्