Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:45 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

45 tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 ততঃ পিতৰেণ সাৰ্দ্ধম্ আগতাস্ত্ৱক্ছেদিনো ৱিশ্ৱাসিনো লোকা অন্যদেশীযেভ্যঃ পৱিত্ৰ আত্মনি দত্তে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 ততঃ পিতরেণ সার্দ্ধম্ আগতাস্ত্ৱক্ছেদিনো ৱিশ্ৱাসিনো লোকা অন্যদেশীযেভ্যঃ পৱিত্র আত্মনি দত্তে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတး ပိတရေဏ သာရ္ဒ္ဓမ် အာဂတာသ္တွက္ဆေဒိနော ဝိၑွာသိနော လောကာ အနျဒေၑီယေဘျး ပဝိတြ အာတ္မနိ ဒတ္တေ သတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:45
12 अन्तरसन्दर्भाः  

tadA pitarastAnabhyantaraM nItvA teShAmAtithyaM kR^itavAn, pare.ahani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtR^iNAM kiyanto janAshcha tena saha gatAH|


tataH pitare yirUshAlamnagaraM gatavati tvakChedino lokAstena saha vivadamAnA avadan,


tvam atvakChedilokAnAM gR^ihaM gatvA taiH sArddhaM bhuktavAn|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH


purA janmanA bhinnajAtIyA hastakR^itaM tvakChedaM prAptai rlokaishchAchChinnatvacha itinAmnA khyAtA ye yUyaM tai ryuShmAbhiridaM smarttavyaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्