Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ফলত ঈশ্ৱৰেণ পৱিত্ৰেণাত্মনা শক্ত্যা চাভিষিক্তো নাসৰতীযযীশুঃ স্থানে স্থানে ভ্ৰমন্ সুক্ৰিযাং কুৰ্ৱ্ৱন্ শৈতানা ক্লিষ্টান্ সৰ্ৱ্ৱলোকান্ স্ৱস্থান্ অকৰোৎ, যত ঈশ্ৱৰস্তস্য সহায আসীৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ফলত ঈশ্ৱরেণ পৱিত্রেণাত্মনা শক্ত্যা চাভিষিক্তো নাসরতীযযীশুঃ স্থানে স্থানে ভ্রমন্ সুক্রিযাং কুর্ৱ্ৱন্ শৈতানা ক্লিষ্টান্ সর্ৱ্ৱলোকান্ স্ৱস্থান্ অকরোৎ, যত ঈশ্ৱরস্তস্য সহায আসীৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ဖလတ ဤၑွရေဏ ပဝိတြေဏာတ္မနာ ၑက္တျာ စာဘိၐိက္တော နာသရတီယယီၑုး သ္ထာနေ သ္ထာနေ ဘြမန် သုကြိယာံ ကုရွွန် ၑဲတာနာ က္လိၐ္ဋာန် သရွွလောကာန် သွသ္ထာန် အကရောတ်, ယတ ဤၑွရသ္တသျ သဟာယ အာသီတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:38
40 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


kintavahaM yadIshvarAtmanA bhUtAn tyAjayAmi, tarhIshvarasya rAjyaM yuShmAkaM sannidhimAgatavat|


tadAnIM yIshuH shiShyaiH sAkam utthAya tasya pashchAd vavrAja|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIshustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kR^itvA tasya pitari samarpayAmAsa|


manujasuto manujAnAM prANAn nAshayituM nAgachChat, kintu rakShitum AgachChat| pashchAd itaragrAmaM te yayuH|


yIshuH kathitavAn pituH sakAshAd bahUnyuttamakarmmANi yuShmAkaM prAkAshayaM teShAM kasya karmmaNaH kAraNAn mAM pAShANairAhantum udyatAH stha?


pashyata sarvve yUyaM vikIrNAH santo mAm ekAkinaM pIratyajya svaM svaM sthAnaM gamiShyatha, etAdR^ishaH samaya AgachChati varaM prAyeNopasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham Aste|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


yato yohanA majjane prachArite sati sa gAlIladeshamArabhya samastayihUdIyadeshaM vyApnot;


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


puNye prema karoShi tvaM ki nchAdharmmam R^itIyase| tasmAd ya Isha Ishaste sa te mitragaNAdapi| adhikAhlAdatailena sechanaM kR^itavAn tava||"


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


yaH pavitrastasmAd yUyam abhiShekaM prAptavantastena sarvvANi jAnItha|


yaH pApAchAraM karoti sa shayatAnAt jAto yataH shayatAna AditaH pApAchArI shayatAnasya karmmaNAM lopArthameveshvarasya putraH prAkAshata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्