Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 yasya kasyachid deshasya yo lokAstasmAdbhItvA satkarmma karoti sa tasya grAhyo bhavati, etasya nishchayam upalabdhavAnaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যস্য কস্যচিদ্ দেশস্য যো লোকাস্তস্মাদ্ভীৎৱা সৎকৰ্ম্ম কৰোতি স তস্য গ্ৰাহ্যো ভৱতি, এতস্য নিশ্চযম্ উপলব্ধৱানহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যস্য কস্যচিদ্ দেশস্য যো লোকাস্তস্মাদ্ভীৎৱা সৎকর্ম্ম করোতি স তস্য গ্রাহ্যো ভৱতি, এতস্য নিশ্চযম্ উপলব্ধৱানহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယသျ ကသျစိဒ် ဒေၑသျ ယော လောကာသ္တသ္မာဒ္ဘီတွာ သတ္ကရ္မ္မ ကရောတိ သ တသျ ဂြာဟျော ဘဝတိ, ဧတသျ နိၑ္စယမ် ဥပလဗ္ဓဝါနဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:35
36 अन्तरसन्दर्भाः  

sa gatvA jagAda he IshvarAnugR^ihItakanye tava shubhaM bhUyAt prabhuH parameshvarastava sahAyosti nArINAM madhye tvameva dhanyA|


sa saparivAro bhakta IshvaraparAyaNashchAsIt; lokebhyo bahUni dAnAdIni datvA nirantaram Ishvare prArthayA nchakre|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


vyavasthAshrotAra Ishvarasya samIpe niShpApA bhaviShyantIti nahi kintu vyavasthAchAriNa eva sapuNyA bhaviShyanti|


yato .alabdhavyavasthAshAstrA bhinnadeshIyalokA yadi svabhAvato vyavasthAnurUpAn AchArAn kurvvanti tarhyalabdhashAstrAH santo.api te sveShAM vyavasthAshAstramiva svayameva bhavanti|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


ataeva he priyatamAH, etAdR^ishIH pratij nAH prAptairasmAbhiH sharIrAtmanoH sarvvamAlinyam apamR^ijyeshvarasya bhaktyA pavitrAchAraH sAdhyatAM|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


yUyam IshvarAd bhItAH santa anye.apareShAM vashIbhUtA bhavata|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


sa dhArmmiko .astIti yadi yUyaM jAnItha tarhi yaH kashchid dharmmAchAraM karoti sa tasmAt jAta ityapi jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्