Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tadA pitara imAM kathAM kathayitum ArabdhavAn, Ishvaro manuShyANAm apakShapAtI san

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা পিতৰ ইমাং কথাং কথযিতুম্ আৰব্ধৱান্, ঈশ্ৱৰো মনুষ্যাণাম্ অপক্ষপাতী সন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা পিতর ইমাং কথাং কথযিতুম্ আরব্ধৱান্, ঈশ্ৱরো মনুষ্যাণাম্ অপক্ষপাতী সন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ ပိတရ ဣမာံ ကထာံ ကထယိတုမ် အာရဗ္ဓဝါန်, ဤၑွရော မနုၐျာဏာမ် အပက္ၐပါတီ သန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:34
23 अन्तरसन्दर्भाः  

herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|


tadAnIM shiShyeShu tasya samIpamAgateShu tena tebhya eShA kathA kathyA nchakre|


tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|


sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;


parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|


aparaM he prabhavaH, yuShmAbhi rbhartsanaM vihAya tAn prati nyAyyAcharaNaM kriyatAM yashcha kasyApi pakShapAtaM na karoti yuShmAkamapi tAdR^isha ekaH prabhuH svarge vidyata iti j nAyatAM|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


kintu yaH kashchid anuchitaM karmma karoti sa tasyAnuchitakarmmaNaH phalaM lapsyate tatra ko.api pakShapAto na bhaviShyati|


he mama bhrAtaraH, yUyam asmAkaM tejasvinaH prabho ryIshukhrIShTasya dharmmaM mukhApekShayA na dhArayata|


tarhi manaHsu visheShya yUyaM kiM kutarkaiH kuvichArakA na bhavatha?


yadi cha mukhApekShAM kurutha tarhi pApam Acharatha vyavasthayA chAj nAla Nghina iva dUShyadhve|


apara ncha yo vinApakShapAtam ekaikamAnuShasya karmmAnusArAd vichAraM karoti sa yadi yuShmAbhistAta AkhyAyate tarhi svapravAsasya kAlo yuShmAbhi rbhItyA yApyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्