Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 he karNIliya tvadIyA prArthanA Ishvarasya karNagocharIbhUtA tava dAnAdi cha sAkShisvarUpaM bhUtvA tasya dR^iShTigocharamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 হে কৰ্ণীলিয ৎৱদীযা প্ৰাৰ্থনা ঈশ্ৱৰস্য কৰ্ণগোচৰীভূতা তৱ দানাদি চ সাক্ষিস্ৱৰূপং ভূৎৱা তস্য দৃষ্টিগোচৰমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 হে কর্ণীলিয ৎৱদীযা প্রার্থনা ঈশ্ৱরস্য কর্ণগোচরীভূতা তৱ দানাদি চ সাক্ষিস্ৱরূপং ভূৎৱা তস্য দৃষ্টিগোচরমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဟေ ကရ္ဏီလိယ တွဒီယာ ပြာရ္ထနာ ဤၑွရသျ ကရ္ဏဂေါစရီဘူတာ တဝ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွာ တသျ ဒၖၐ္ဋိဂေါစရမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:31
14 अन्तरसन्दर्भाः  

tadA sa dUtastaM babhAShe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIshevA putraM prasoShyate tasya nAma yoेhan iti kariShyasi|


tadA karNIliyaH kathitavAn, adya chatvAri dinAni jAtAni etAvadvelAM yAvad aham anAhAra Asan tatastR^itIyaprahare sati gR^ihe prArthanasamaye tejomayavastrabhR^id eko jano mama samakShaM tiShThan etAM kathAm akathayat,


ato yAphonagaraM prati lokAn prahitya tatra samudratIre shimonnAmnaH kasyachichcharmmakArasya gR^ihe pravAsakArI pitaranAmnA vikhyAto yaH shimon tamAhUाyaya; tataH sa Agatya tvAm upadekShyati|


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्